________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
इन्द्रियस्थानम्। २१५१ तत्राधिष्ठानमासाद्य तां तां विकृतिमुत्पादयन्ति । लक्ष्यनिमित्ता तु सा यस्या उपलभ्यते निमित्तं यथोक्तनिदानेषु। निमित्तानुरूपा तु निमित्तार्थकारिणी। यामनिमित्तां निमित्तमायुषः प्रमाणज्ञानस्येच्छन्ति भिषजः। भूयश्चायुषः क्षयनिमित्तां
शुभकर्मपरिणामकाले तत्र शरीरप्रदेशेऽधिष्ठानमासाद्य तां तां शुभां वाशुभा वा शरीरे विकृतिं स्वाभाविकशरीरप्रकृत्यन्यथारूपामुत्पादयन्ति । लक्ष्यनिमित्तां भाष्येण विवृणोति-लक्ष्यनिमित्ता वित्यादि। यस्यास्तु विकृतेनिमित्तं व्याध्यादिकमुपलभ्यते सा लक्ष्यनिमित्ता विकृतिः । यथोक्तनिदानेषु व्याधीनां निदानादिषु सा विकृतिरुक्ता वाच्या च। निमित्तानुरूपां विकृति भाष्येण विवृणोति-निमित्तानुरूपा खित्यादि। निमित्तार्थकारिणी निमित्तानां लक्षणानां लक्ष्याणाञ्च येऽर्था विकृतयस्तान् अर्थान् कर्तुं शीलं यस्याः सा निमित्तार्थकारिणी। उदाहरणेन तां दर्शयति--यामित्यादि। यो विकृतिम् अनिमित्तां निमित्तं विना रेखादिचिह्न व्याध्यादिकं कारणं विना प्राक्तनकर्मतो यहच्छया वा जातामायुषः प्रमाणज्ञानस्य निमित्तमिच्छन्ति भिषजः सा निमित्तार्थकारिणी निमित्तानुरूपोच्यते। ननु यदृच्छयैव कस्माद्भवतीत्यतस्तु
देवादित्युक्तं दैवकत स्वञ्चानोच्यते । विकृतिमुत्पादयन्तीत्यत्रापि देवादिति योजनीयम् । तेन दैवबलादेव लक्षणानां राज्यधनवधबन्धनादिरूपविकृतिकर्त त्वम् । तसिंस्तस्मिन् काल इत्यनेन लक्षणसूचितारिष्टपाककाले नियतत्वं विकृतेर्दर्शयति। लक्षणसूचिताश्च राज्यादय इह पुरुषस्य कदाचिद्भवन्तोऽस्वाभाविका एवेति कृत्वा विकृतिशब्देनोच्यन्ते। यथोक्तं निदानेष्विति यथारुमादिसेवया वातादिप्रकोपरूपा विकृतिर्निदानोक्तत्यर्थः । निमित्तानुरूपेति निमित्तसदृशी। तदेव स्फारयति-निमित्तार्थकारिणीति निमित्तस्य यो अर्थः कार्यजननरूपः कार्य्यबोधनरूपो वा, तमनुकरोतीति निमित्तार्थानुकारिणी। रिष्टाख्या हि विकृतिमरणे, तस्यैव बोधने वा निमित्तं भवति। अपरमपि “अनिमित्ताम्" इत्यनन्तरमस्य विशेषणं कथयिष्यति । रिष्टस्य हि न रोझ्यादिना शरीर. सम्बन्धादि निमित्तमुपलभ्यते। यद् वा आयुःक्षयरूपं यन्निमित्तं तद् विद्यमानमपि नान्यरुपलभ्यते, किन्तु तदेव रिष्टाइन्नीयते । तेन अव्यक्तनिमित्तत्वमिहानिमित्तत्वं ज्ञेयम् । अत्र गतायुष्टमेव सकलपुरुषसंश्रितरिष्टव्यापकं कारणं साधु। यत् तु वक्ष्यति-"क्रियापथमतिकान्ताः केवलं देहमाश्रिताः । चिस्कुटर्वन्ति यद् दोषास्तदरिष्टं प्रचक्षते" इति, तद दूतादिगतरिष्टव्यापकतया पुरुषाश्रयिपिष्टमात्राभिप्रायेण ज्ञेयम् । आयुषः प्रमाणज्ञानस्येति आयुःशेषप्रमाणशानस्येत्यर्थः । म्य
For Private and Personal Use Only