________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१३४
चरक संहिता ।
जातिसूत्रीयं शारीरम्
रास्तायां मधुरेषु द्रुमेषु च । सिद्धं सर्पिश्च सक्षीरं पानमस्मै प्रयोजयेत् । सर्षपाः सर्प निम्मको वचा काकादनी घृतम् ।। उष्ट्राजाविगवाञ्चैव रोमाप्युदधूपनं शिशोः । सोमवल्लीमिन्द्रवल्लीं शमीं विल्वस्य कण्टकान् । मृगादन्याश्च मूलानि ग्रथितान्येव धारयेत् || || रक्तानि माल्यानि तथा पताका रक्ताच गन्धा विविधा भक्ष्याः | घण्टा च देवाय बलिर्निवेद्यः सकुक्कुटः स्कन्दग्रहे हिताय ॥ स्थानं त्रिरात्रं निशि चत्वरेषु कुर्य्यात् पुनः शालियवैर्नवैस्तु | अश्रि गायत्राभिमन्त्रिताभिः प्रज्वालनञ्चाहुतिभिश्च वह्नः ॥ ० ॥ रक्षामतः प्रवक्ष्यामि बालानां पापनाशिनीम् । अहन्यहनि कर्त्तव्या या भिषग्भिरतन्द्रितैः । तपसां तेजसाञ्चैव यशसां वपुषां तथा । निधानं योऽव्ययो देवः स ते स्कन्दः प्रसीदतु । ग्रहसेनापतिदेवो देवसेनापतिर्विभुः । देवसेनारिपुहरः पातु वां भगवान् गुहः । देवदेवस्य महतः पावकस्य च यः सुतः । गङ्गोमाकृत्तिकानाश्च स ते शम् प्रयच्छतु । रक्तमाल्याम्बरः श्रीमान् रक्तचन्दनभूषितः । रक्तदिव्यवपुर्देवः पातु वां क्रौञ्चसूदनः ॥ १ ॥
अथातः स्कन्दापस्मारप्रतिषेधं व्याख्यास्यामः । विल्वः शिरीषो गोलोमी सुरसादिश्च यो गणः । परिषेके प्रयोक्तव्यः स्कन्दापस्मारशान्तये । सर्व्वगन्धविपकन्तु तैलमभ्यञ्जने हितम् । क्षीरिवृक्षकपाये च काकोल्यादौ गणे तथा । विपक्तव्यं घृतं वापि पानीयं पयसान्वितम् । उत्सादनं वचाहिङ्गयुक्तं स्कन्दग्रहे हितम् । गृधुोलूकपुरीषाणि केशा हस्तिनखा घृतम्। वृषभस्य च रोमाणि योज्यान्युद्धपनेऽपि च । अनन्तां कटुकीं विम्ब मर्कटीञ्चापि धारयेत् । पकापकानि मांसानि प्रसन्नं रुधिरं पयः । भूतौदनो निवेद्यश्च स्कन्दापस्मारिणोऽवटे । चतुष्पथे च कत्तव्यं स्नानमस्य यतात्मना । स्कन्दापस्मारसंक्षो यः स्कन्दस्य दयितः सखा । विशाखसंशश्च शिशोः शिवोऽस्तु विकृताननः ॥ २ ॥
अथातः शकुनीप्रतिषेधं व्याख्यास्यामः । शकुन्यभिपरीतस्य कार्य्यो वैदेवन जानता । वेतसाम्रकपित्थानां निःक्काथः परिषेचने । कषायमधुरैस्तैलं काय्र्यमभ्यञ्जने शिशोः । मधुकोशीरहीवेर - सारिवोत्पलपद्मकैः ।। रोधनियमञ्जिष्ठा-गरिकैः प्रदिहेच्छिशुम् । व्रणेषूक्तानि चूर्णानि पथ्यानि विविधानि च ॥ स्कन्दग्रहे धूपनानि तानीहापि प्रयोजयेत् । शतावरीमृगचरु-नागदन्तीनिदिग्धिकाः । लक्ष्मणां सहदेवाञ्च बृहतीञ्चापि धारयेत् । तिलतण्डलकं माल्यं हरितालं मनःशिला ॥ बलिरेष करजेषु निवेद्यो
For Private and Personal Use Only