________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
शारीरस्थानम् ।
२१३३ मङ्गलावारहीनान् । त्रस्तान् दृष्टांस्तजितान् क्रन्दितान् वा पूजाहेतोहिस्युरेते कुमारान् । ऐश्वर्यस्थास्ते न शक्या विशन्तो देहं द्रष्टुं मानुषैविश्वरूपाः । आप्तं वाक्यं तत् समीक्ष्याभिधास्य लिङ्गान्येषां यानि देहे भवन्ति ॥ शनाक्षः क्षतजसगन्धिकः स्तनविड़ रक्तास्यो दुतवलिनेकपक्ष्मनेत्रः। उद्विग्नः सुललितचक्षुरल्परोदो स्कन्दात्तौ भवति च गाहमुष्टिवर्चाः ॥१॥ निःसंज्ञो भवति पुनर्भवेत् ससंशः संरब्धः करचरणैश्च नृत्यतीव । विण्मूत्रे सृजति विनद्य जम्भमाणः फेनञ्च प्रसृजति तत्सखाभिपन्नः॥॥स्रस्ताङ्गो भयचकितो विहङ्गगन्धिः संसाविव्रणपरिपीड़ितः समन्तात् । स्फोटेश्च प्रतततनुः सदाहपाकै विज्ञ यो भवति शिशुः क्षतः शकुन्या ॥३॥ रक्ताक्षो हरितमलोऽतिपाण्डुदेहः श्यावो वा ज्वरमुखपाकवेदनात्तः। रेवत्या व्यथिततनुश्च कर्णनासं मृदनाति ध्रुवमभिपीड़ितः कुमारः॥४॥ सस्ताङ्गः स्वपिति सुखं दिवा न रात्रौ विड़ भिन्नं सृजति च काकतुल्यगन्धिः। छातौ हृषिततनूरुहः कुमारस्तृष्णालभवति च पूतनागृहोतः॥५॥यो टेष्टि स्तनमतिसारकासहिकाच्छभिर्चरसहिताभिरमानः । दुर्वर्णः सततमधःशयोऽम्लगन्धिस्तं ब्र याद भिषगिह गन्धपूतनातम् ॥६॥ उद्विग्नो भृशमतिवेपते प्ररुयात् संलीनः स्वपिति च यस्य चान्त्रकूजः। विस्राको भृशमतिसाय्यते च यस्तं जानीयाद भिषगिह शीतपूतनातम् ॥७॥ म्लानाङ्गः सुरुचिरपाणिपादवक्तो बह्वाशी कलुषसिराटतोदरो यः। सोद्वेगो भवति च मूत्रतुल्यगन्धिः स ज्ञयः शिशुरथ वक्तमण्डिकातः ॥८॥ यः फेनं वमति विनम्यते च मध्ये सोद्वेगं विलपति चोर्द्ध मीक्षमाणः। ज्वर्यंत प्रततमथो वसासगन्धिनिःसंशो भवति हि नैगमेयजुष्टः ॥९॥ प्रस्तब्धो यः स्तनद्वेषी मुह्यते चाविशन मुहुः । तं बालं न चिरादधन्ति ग्रहः सम्पूर्णलक्षणः। विपरीतमतः साध्यं चिकित्सेदचिरादितम् । गृहे पुराणहविषाभ्यज्य बालं शुचौ शुचः। सर्षपान् प्रकिरेत् तेषां तैलैर्दीपञ्च कारयेत्। सदा सन्निहितश्चापि जुहुयाद्धव्यवाहनम् । सर्चगन्धौषधीवीजैर्गन्धमाल्यैरलङ्क तम् । अग्नये कृत्तिकाभ्यश्च स्वाहा स्वाहेति संस्मरन्। नमः स्कन्दाय देवाय ग्रहाधिपतय नमः। शिरसा खाभिवन्देऽहं प्रतिगृह्णीष्व मे बलिम्। नीरुजो निर्विकारश्च शिशुम जायतां ध्रुवम् ॥
अथ स्कन्दग्रहपतिषेधं व्याख्यास्यामः। स्कन्दग्रहोपसृष्टानां कुमाराणाञ्च शस्यते। वातघ्नद्रुमपत्राणां निकाथः परिपेचने। तेषां मूलेषु सिद्धश्च तैलमभ्यञ्जने हितम् ॥ सर्वगन्धसुरामण्ड-कैट-वापमिष्यते। देवदारुणि
For Private and Personal Use Only