________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः शारीरस्थानम्।
२१२५ तस्य विशेषाः --श्यावारुणवर्णं कषायानुरसं विशदमनालक्ष्यगन्धं रुनं द्रवं फेनिलं लवतृप्तिकरं कर्षणं वातविकाराणां कर्तृ वातोपस्मृष्टं चीरमिति ज्ञेयम् । कृष्णनीलपीतताम्रावभासं तिक्तानुकटुकाम्लरसं कुणपरुधिरगन्धि भृशोष्णश्च पित्तविकाराणां कर्तृ पित्तोपसृष्टं क्षीरमिति ज्ञयम्। अत्यर्थशुक्लमतिमाधुर्योपपन्नं लवणानुरसं घृततैलवसामजगन्धि पिच्छिलं तन्तुमदुदकपात्रेऽवसीदत् श्लेष्मविकाराणाश्च कर्तृ श्लेष्मोपस्सृष्टं क्षीरमिति ज्ञयम्। तेषान्तु त्रयाणामपि क्षीरदोषाणां प्रतिविशेषमभिसमीक्ष्य यथास्वं यथादोषञ्च वमनविरेचनास्थापनानुवासनानि विभज्य कृतानि प्रशमनाय भवन्ति ॥ ४६॥ दुग्धमयं भवति तेन विशेषेणोदकं व्यामोति उदकेन सह कीभावमापद्यते इत्यर्थः। तत् स्तन्यं प्रकृतिभूतवादविकृतवात् पुष्टिकरम्। अतोऽन्यथा उदपात्रे दुह्यमानं दुग्धं यदि नोदकं व्यति तदा व्यापन्नं विकृतिमापन्नं स्तन्यं ज्ञ यम् ॥४८ ___ गङ्गाधरः-ननु केन विकृतं कीदृशं भवतीत्यत आह-तस्येत्यादि । विशदम् अपिच्छिलम्। अनालक्ष्यगन्धं सम्यग्लक्षणीयगन्धरहितम्। कर्षणं कृशकरम्। एवम्भूतं क्षीरं वातोपसृष्टं ज्ञेयम् । कृष्णेत्यादि पित्तदुष्टस्तन्यलक्षणम् । कुणपगन्धि रुधिरगन्धि च । अत्यर्थेत्यादि श्लेष्मदुष्टस्तन्यलक्षणम् । एषां प्रतीकारार्थमाहतेषामित्यादि । तत्र तेषां त्रयाणां क्षीरदोषाणां वातादीनां प्रतिविशेषं विशेष विशेष कोष्ठाश्रयखोदीर्णवादि संशोधनानुगुणं दुष्टिविशेषमभिसमीक्ष्य यथास्वं वमनाद्यनिह यथादोषं वमनादीनि विभज्य कृतानि प्रशमनाय क्षीरदोषप्रशमनाय भवन्ति ॥४९॥ निरस्ता। किंवा ब्राह्मणादीनामपि पतितब्राह्मणादि 'अनन्त्यावशायिनीम्' इतिशब्देन क्षिप्यते । युक्तपिप्पलकाविति उच्चस्तरवृन्तौ। उदकं व्यतीति उदकं विशेषेण एति प्राप्नोतीत्यर्थः, उदके विसर्पत् क्षीरं प्रशस्तमिति ॥ ४७॥४८॥
चक्रपाणिः-वातादिदृष्टक्षीरलक्षणान्याह-श्यावेत्यादि। लवणानुरसमिति इलेष्मदृष्टक्षीरदोष* तिक्ताम्लकटुकानुरसमिति चक्रः ।
For Private and Personal Use Only