________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः शारीरस्थानम् ।
२११७ द्रवां मात्रशः पाययेतोभयकाल-चोष्णोदकेन परिषेचयेत् प्राक स्नेहयवागूपानाभ्याम् । एवं पञ्चरात्रं सप्तरात्रं वानुपाल्य क्रमे.
णाप्याययेत् । स्वस्थवृत्तमेतावत् तु सूतिकायाः ॥ ४३ ॥ वायुरुदरेऽवकाशं न प्रामोतीति भावः। ततोऽस्मिन पीते स्नेहे जीर्ण सति पिप्पल्यादीत्यादि। अत्रायमर्थः-पूर्वमुष्णोदकेनैनां परिपिच्य घृतायन्य तमं स्नेहं पिप्पल्यादिचूर्णसहितं मात्रावत् पाययेत्। ततोऽनन्तरमुक्तरूपेण वस्त्रवेष्टनं, ततस्तस्मिन् जीर्ण पिप्पल्यादिकल्कपादिकचतुर्गुणजलसिद्धां घृतादिसुस्निग्धां द्रवां यवागू मण्डरूपां पेयां वा मात्रां पाययेत् पूर्वाह्नम्। एवमवराहे पूर्वमुष्णोदकेनैनां परिषिच्य स्ने पाययिता तस्मिन् जीर्ण तादृशीं यवागू मात्रां पाययेदिति बोध्यम् । एवं पञ्चरात्रं वा सप्तरात्रं वा यावत् । सुश्रुतेऽप्युक्तम् -अथ मूतिका बलातैलाभ्यक्तां वातहरौषधनिकाथेनोपचरेत्। सशेषदोषान्तु तदहः पिप्पलीपिप्पलीमूलह स्तिपिप्पलीचित्रकशृङ्गवेरचूर्ण गुड़ोदकेनोष्णेन पाययेत्। एवं द्विरात्रं त्रिरात्रं वा कुर्यात् आ दुष्टशोणितविशुद्धेः। ततो विदारिगन्धादिसिद्धां स्नेहयवागू क्षीरयवागूवा पाययत् त्रिरात्रम्। ततो यवकोलकुलत्थसिद्धेन जाङ्गलरसेन शाल्योदनं भोजयेद् बलमग्निवलञ्चावेक्ष्य। अनेन विधिनाध्यमासमुपसंस्कृता विमुक्ताहाराचारा विगतमूतिकाभिधाना स्यात् पुनरात्तेवदर्शनादित्येके। धन्वभूमिजातां सूतिकां घृततैलयोरन्यतरस्य मात्रां पाययेत् पिप्पल्यादिकपायानुपानं स्नेह नित्या च स्यात् त्रिरात्रं पञ्चरात्रं वा। बलवतीमबलां यवागू पाययेत् त्रिरात्रं पश्चरात्रं वा। अत ऊर्द्ध स्निग्धेनानसंसगणोपचरेत् प्रायशश्चैनां प्रभूतेनोष्णोदकेन परिपिञ्चेत् । क्रोधायासमैथुनादीन् परिहरेत् । भवतश्चात्र । मिथ्याचारात सूतिकाया यो व्याधिरुपजायते। स कुच्छसाध्योऽसाध्यो वा भवेदत्यपतर्पणात्। तस्मात् तां देशकालौ च व्याधिसात्म्येन कर्मणा। परीक्ष्योपचरेदेवं नेयमत्ययमाप्नुयात् ॥ इति ॥४३॥ देयम्। अच्छेनेति निर्मलेन। उभयतः कालमिति पदम् उष्णोदकेन परिषेचयेदित्यनेन योज्यम् । तदेव कालद्वयमाह-प्रागित्यादि। पौर्वाहिकस्नेहपाने परिषेकं कारयितव्यम्, तथा जीर्णे स्नेहे परिषेचितां यवागूः पाययितव्येत्यर्थः। अयन्तु व्यवहारोऽनपदेशे प्रबलकफत्वात् प्राणिनाम्, न जाङ्गलादिदेशव्यवहार इति ॥ ४३ ॥
* इतः परम् अच्छेनेत्यधिकः पाठश्च ऋष्टतः ।
For Private and Personal Use Only