________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६१०
चरक-संहिता। अनुल्यगोत्रीयशारीरम् स सर्वगः सर्वशरीरभृच्च स विश्वकर्मा स च विश्वरूपः। स चेतनाधातुरतीन्द्रियश्च स नित्ययुक् सानुशयः स एव ॥ ३१ ॥ कालमेव निम्मितमातिवाहिकं देहमस्माददेहाद देहं विहाय मनोजवो मनोवेगेनैव उपैति । मनोजवो मनसो जवो वेगो यस्य स मनोजव एवोपैति । कस्मात् तन्न दृश्यत इत्यत आह-कत्मिकखात्। तस्यास्मादेहादेहान्तरं गच्छतो भूतात्मनो रूपं पूवंकृतकम्मफलसम्बन्धात् वाय्वादिभिस्तत्कालमेव कृतखात् आतिवाहिकं वायुभूतनिराश्रयं सूक्ष्मभूतमयं रूपं, रूप्यते यत् तद रूपं शरीरम् दिव्यं प्राप्तिसिद्धिजनितमैश्वरवल विशेषं दर्शनं चक्षुर्विना न दृश्यं दर्शनयोग्यमस्ति। इति देहादन्यदेहगमनमुक्त्वा आत्मा सदा कैरनुवधाते चेति प्रश्नस्योत्तरमाह–स सवंग इत्यादि । स आत्मा सर्चगश्चेतनाचेतनसर्वगतः । सर्वगञ्चाकाशमित्यत आह-सर्वशरीरभृच्च । महदादिमुक्ष्माकाशादिस्थूलपर्वततर्वाद्यचेतनसुरासुरनरवानरादिचेतनाद्यतिस्थूलसर्वशरीरधारी।ननु तस्य च तत् तत्सर्वशरीरं कोऽन्यः कुरुते इत्यत आह स-विश्वकर्मेति। विश्वं चराचरं सर्व कर्म कायं यस्य स विश्वकर्मा । नन्वेवमस्तु तस्मादात्मनोऽन्यत् किमिदं सर्व शरीरम्, यतोऽयं सर्वशरीरभृद्विश्वकर्मा च इत्याशङ्कायामाह-स च विश्वरूपः। विश्वं सव्वं महदादिकं चराचरं रूप यस्येति वाक्येऽपि तथाखात्। विश्वत्वेन रूप्यते यः स विश्वरूपः। ननुस च क इत्यत आह–स चेतनाधातुरिति । चेतना चित् स्वयं प्रकाशते स्वप्रकाशेनान्यच्च प्रकाशयति सत्त्वादियोगेन प्राणिषु चैतन्यहेतुः। नन्वेवम्भूतः किं न दृश्यो भवतीत्यत आहअतीन्द्रियश्चेति। स चेन्द्रियाणि पश्च श्रोत्रादीन्यतिक्रान्तः । ननु मनसापि किं इति म्रियमाणदेहात्। देहमित्युत्पद्यमानदेहम् । कात्मकत्वादिति कर्माधीनत्वात्। तेन कर्म धर्माधर्मरूपं यदेनं भोगाथै नयति, तदेव देहमुपयातीत्युक्तं भवति। अथ गच्छन् किमित्ययं नोप लभ्यते म्रियमाणपुरुषादित्याह-न स्वित्यादि। तस्यात्मन भातिवाहिकशरीरयुक्तस्य दृश्यं रूपं नास्तीति सूक्ष्मरूपत्वादिति भावः। अथ किं सर्व एवैनं न पश्यन्तीत्याहदिव्यं विना दर्शनमिति। दिव्यं दर्शनं दिव्यचक्षुः। तेन योगिन एव पश्यन्त्येनमिति दर्शयति ॥३०॥
चक्रपाणिः-अस्यैवातिवाहिकशरीरयुक्तस्यात्मनो धर्मान्तराण्याह-स सर्वग इत्यादि। सर्वशरीरभृदिति सर्वशरीराणि भत्तुं योग्यः। विश्वकर्माकरणक्षमो विश्वकर्मा। विश्वरूपताञ्च नरपश्वादिशरीररूपतया कर्मवशाद भजत इति विश्वरूपः। नित्यं बुद्धयादिभिर्युज्यत इति नित्ययुक। सहानुशयेन रागादिना वर्तत इति सानुशयः ॥३१॥
For Private and Personal Use Only