________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६०
चरक-संहिता। कतिधापुरुषीयं शारीरम् इति श्रुतेः। असदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायतेति श्रुत्या सह विरोधात् क्षणिकलमेव संशेते इत्याकाङ्क्षायामाह। दृष्टान्ताऽसिद्धेश्व।। पुत्रकर्मवदिति दृष्टान्तेन चादृष्टवशादात्मनो बन्धस्य क्षणिकवस्यासिद्धेश्व नादृष्टवशादात्मनो बन्धस्य क्षणिकखमिति । दृश्यते हुप्रपनयनसंस्कारो यावज जीवं वत्तेते विवाहादिना न नश्यति यवनाद्यन्नादिदोषाच्च पापापनयनार्थ पुनरुपनीयते, न तु पूज्वोपनयनं नश्यति । अन्यथा पुनरुपनयने षोड़शादिवर्षात्यये ब्रात्यखापत्तिरिति। अत्र सिद्धान्तमाह । युगपज्जायमानयोने कार्यकारणभावः 10। नियतपूर्ववति हि कारणं, पश्चादुत्पद्यते काय्यमिति युगपदेककालं जायमानयो योने कार्यकारणभाव उपपद्यते विनिगमनाभावात् । तस्मादुपनयनसंस्कारो यदा क्रियते तदैव न स वेदाध्ययनाधिकारी भवति कृतोपनयनस्तु भवतीति न युगपज्जायमानो तावुपनयनवेदाध्ययनाद्यधिकारौ। तद्वदभावस्वत्र नास्ति यदा हि पुरुषो न बध्यते न तदा शुभाशुभफलकर्माणि करोति बद्ध एव करोति, तत् कथं कम्मैफलेनादृष्टेन पूर्वाप्रसिद्धन बन्धः स्यादिति भावः।। ... ननु कस्मान्न युगपज्जायमानयोः काय्यकारणभाव इत्यत आह । पूर्वापाये उत्तरायोगात् ।। पूर्वापाये पूज्वेस्य प्रकृतिभूतकारणस्यापाये सत्युत्तरस्य काय्यस्यायोगात् । कारणस्यापायकाले हि कार्योत्पत्तिने तु कारणोत्पत्तिकाले, तस्माद युगपज्जायमानयोर्न कार्यकारणभाव इति। ननु बध्यमानः कर्माणि कुरुते शुभाशुभानीति योगपदा कार्यकारणभावः सम्भवतीत्यत आह । तदभावे तदयोगादुभयव्यभिचारादपि न । तद्भावे यदा कारणं जायते तदा तस्य कार्यस्यायोगात्। उभयव्यभिचारादपि। यदयस्य कारणमुच्यते तत् तस्य कायं कथं न स्यादित्युभयस्य कार्यसमुभयस्य कारणत्वं व्यभिचरतीत्यतो न युगपज्जायमानयोः कार्यकारणभाव इति। ननु तहि कारणस्य पूर्ववत्तिखनियमे यो यस्य पूर्ववर्ती स तस्य किं हेतुरित्यत आह । पूर्वभावमात्रेणानियमः ।०। अन्यथा यदि सिद्धिभवति तदा स पूर्ववर्ती न कारणत्वेन नियम्यते। यत् पूज्वेवत्तिनं विना कार्य न नियमतः सिध्यति तत् तस्य कारणमिति न पूव्ववत्तिखमात्रेण नियम इति । यथा रासभाभावेऽन्येनापि घटार्थ मृदानयनं भवतीति न रासभो घटोत्पत्ती नियतकारणमिति। ननु तहि पारत्रिकगतिविशेषात् किं बन्धः स्यादित्यत आह । न गतिविशेषात् ।। पारत्रिकगति विशेषान्न बन्धः। कस्मात् ? निष्क्रियस्य तदसम्भवात् ।।
For Private and Personal Use Only