________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२४
चरक-संहिता। कतिधापुरुषीयं शारीरम् अचेतनं क्रियावच्च मनश्चेतयिता परः। युक्तस्य मनसा तस्य निर्दिश्यन्ते विभोः क्रियाः ॥ चेतनावान् यतश्चात्मा ततः कर्ता निरुच्यते। अचेतनत्वाच्च मनः क्रियावदपि नोच्यते ॥ २० ॥ गङ्गाधरः-तत्राग्निवेशः पूर्व पप्रच्छ, निष्क्रियञ्चेत्यादि। भो भगवन् यदि परमात्मन एतानि प्राणापानादीनि कार्याणि लिङ्गानि भवन्ति, कथमेतानि परमात्मनोऽव्यक्ताद्भवितुमर्हन्ति । यतः। आत्मज्ञा आत्मानं निष्क्रियं वदन्ति स्वतन्त्रश्च वशिनञ्च सवेगश्च विभुश्च क्षेत्रज्ञञ्च तथा साक्षिणश्च वदन्ति । तत्रायं सन्देहः। तद् यथा-निष्क्रियस्येति । तस्यात्मनोऽव्यक्तस्य निष्क्रियस्य भो भगवन् कथं क्रिया विद्यते। यया क्रियया प्राणापानादीनि निष्पायन्तेऽव्यक्तन। स चात्मा स्वतन्त्रश्चेत् तदा कथमनिष्टासु योनिषु जायते न विष्टासु योनिष्वेकान्तेन। एवं यदि स आत्मा वशी भवति तहि च कस्माद्धेतोः असुखभविः स आत्मा वलादाक्रम्यते । दुःखद्वषी ह्यात्मा नात्मना वशित्त्वाद दुःखैबलादाक्रान्तो भवितु अर्हति । यदि च सर्वगश्चात्मा तदा सव्वेगतखात् सर्वाः सव्वस्थाः वेदनाः किं स न वेत्ति । स पुनविभुः सर्वव्यापी कस्माद्धतोः शलकुड्यतिरस्कृतं वस्तु न पश्यति । स चात्मा क्षेत्रशस्तत्र संशयः। किं क्षेत्रशः पूर्वम्, अथ क्षत्रं पूर्वम् ? क्षेत्रं जानातीति क्षेत्रज्ञः खलु क्षेत्राज्ञ यात् पूव्वं न युक्तो भवति क्षेत्राभावे कथं क्षेत्रं जानातीति युक्तं भवति ; तहि पूर्व यदि क्षेत्रं स्यात् तदा क्षेत्रज्ञोऽशाश्वतः स्यात्, प्रागसत्त्वात् इति। साक्षिणश्चात्मानमाहुरिति यत् तत् कस्यायं साक्षिभूतः स्यात् ? हि यस्मादात्मनोऽन्यः कोऽपि कर्ता न विद्यते स्वयं कर्ता स्वयञ्चैव तत् क्रियायां किं साक्षी भवतीति सप्त प्रश्ना आत्मानमधिकृत्य कृताः, तेषामुत्तराणि क्रमेण पुनव्वसुरुवाच । तत्र निष्क्रियस्य क्रिया तस्य भगवन् विद्यते कथमिति प्रश्नश्योत्तरमाह-अचेतनमित्यादि। मनस्तु अचेतनं क्रियावच्च तस्य चेतयिता पर आत्माऽव्यक्ताख्यः क्षेत्रज्ञः। स हि चैतन्ये कारणमुक्तः। सत्त्वयोगेन तस्य ज्ञानप्रवृत्तेः। स्वेन चेति तेन तेन मनसा क्रियावता युक्तस्य तस्य परस्य विभोरात्मनः क्रिया निदिश्यन्ते । रथो गच्छतीतिवत् । तहि चेतनैरश्वयुक्तस्याक्रियस्य रथस्य सक्रियखाद
चक्रपाणिः--' निस्क्रियस्य क्रिया तस्य कथम्" इत्यस्योत्तरम् --- अचेतनमित्यादि । चेतयिता पर इति पर आत्मा चेतयिता परं न तु साक्षात् क्रियावान् । ननु यदेशवं कथं तस्य क्रियेत्याह
For Private and Personal Use Only