________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
H
१मअध्यायः
IIHTA
शारीरस्थानम् ।
१७६१ मनीषिणः। तदा विशन्ति भूतानि महान्ति सह कर्मभिः। मनचावयवैः मुभिः सर्वभूतकृत व्ययम् । तेषामिदन्तु सप्तानां पुरुषाणां महोजसाम् । मूक्ष्माभ्यो मूर्त्तिमात्राभ्यः सम्भवत्यव्ययाद् व्ययम्। आद्यायस्य गुणन्त्वेषामवाप्नोति परः परः। यो यो यावतियश्चैषां स स ताबद्गुणः स्मृतः। सव्वषान्तु स नामानि कर्माणि च पृथक पृथक् । वेदशब्दभ्य एवादो पृथक् संस्थाश्च निर्ममे। कत्मिनाञ्च देवानां सोऽमृजत् प्राणिनां प्रभुः । साध्यानाश्च गणं सूक्ष्मं यज्ञञ्चैव सनातनम् । अग्निवायुरविभ्यस्तु त्रयं ब्रम सनातनम्। दुदोह यशसिद्धार्थमृग्यजःसायलक्षणम्। कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा। सरितः सागरान् शैलान् समानि विषमाणि च। तपो वाचं रतिञ्चैव कामांश्च क्रोधमेव च। सृष्टिं चकार चैवनां स्रष्टुमिच्छन्निमाः प्रजाः। कर्मणाञ्च विवेकार्थ धाधनों व्यवंचयत्। द्वन्द्वरयो नयच्चमाः सुखदुःखादिभिः प्रजाः। अव्यो मात्रा विनाशिन्यो दशा नान्तु याः स्मृताः। ताभिः साद्धमिदं सव्वं सम्भवत्यनुपूर्वशः। यन्तु कर्मण यस्मिन् स न्ययुक्त प्रथमं प्रभुः। स तदेव स्वयं भेजे सृज्यमानः पुनःपुनः। हिंसाहिंस्र मृदुक्ररे धर्माधर्माटतानृते। यद् यस्य योऽदधात् सग तत् तस्य स्वयमाविशत् । यथषु लिङ्गानातवः स्वयमेवत्त पर्यये। स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः। लोकानान्तु विद्धार्थ मुखबाहरुपादतः। ब्राह्मणं क्षत्रियं वैश्यं शूद्रश्च निरवतयत् ।। इत्यवं मूक्ष्मसगं कृखा स्थूलसर्ग यथा कृतवांस्तथा दर्शयिष्यते । इति गायत्रयादातत्पश्चात्मकपृथिव्यन्तं चतुष्पाद ब्रह्म।
तत्र परमव्योमपरमात्मादप्रतत्पश्चात्मकपृथिव्यन्तः पुरुषत्रिपात्। तत्रैतत्पश्चात्मकपृथिव्यादिमहाविष्णुलोकान्तोऽष्टलोकी अनुत्तमतमा भूः प्रथमः पादः। तत्र भूर्भुवःस्वमहजननपःसत्या इति सप्त लोकाः। तत्र द्विविधः सत्यलोकः-अनृतसत्यः ऋतसत्यश्च। तत्रतत्तपोलोकादद्ध ब्रह्मलोकवैकुण्ठकैलासाद्यव्यक्तात्मलोकपर्यन्तः सत्यलोकोऽनृतसत्यलोकः प्राकृतप्रलय नाशात् । तत ऊर्द्ध प्रधानक्षेत्रशकालानां लोक ऋतसत्यः प्राकृतमलये स्थायित्वात् इत्येवमभिप्रायेण लिङ्गपुराणेऽष्टलोकी भूपाद उक्तः। भूलोकः प्रथमे पाद भुवलौकस्ततः परम् । स्खलौकश्च महर्जनतःसत्यास्ततः परम्। विष्णुलोकस्ततश्चोड़ पुनरावृत्तिदुलभः। ऊर्द्ध कोमारलोकश्च सव्वऋद्धिसमन्वितः। रुद्रलोकस्ततश्वोद्ध कैवल्यस्थानमुत्तमम्। इति विष्णुलोकाद्ध पञ्चब्रह्मपुरुषस्थानं कोमारलोकोऽनुत्तमतमो भुनलौको
२२१
For Private and Personal Use Only