SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७३० चरक-संहिता। रोगभिषगजितीयं विमानम् शालपर्णी पृश्निी शणपर्णी ® मेदा महामेदा कर्कटशृङ्गी शृङ्गाटिका च्छिन्नरुहा च्छनातिच्छत्राश्रावणी महाश्रावणी सहदेवा विश्वदेवा शुक्का क्षीरशुक्ला बलातिवला विदारी क्षीरविदारी महासहा क्षुद्रसहर्ण्यगन्धा अश्वगन्धा पयस्या वृश्चीरपुनर्नवावृहतीकण्टकारिकरण्डमोरटश्वदंष्ट्रासंहर्षाशतावरीशतपुष्पामधूकपुष्पी - यष्टीमधुमधूलिकाः, मृद्वीका-खजूरपरूषकात्मगुप्ता-पुष्करवीजकशेरुकराजकशेरुकराजादन-कतककाश्मर्यशीतपाक्योदनपाकीतालखजरमस्तकेविनुबालिकादर्भकुशकाशशालिगुन्द्र कटकशरमूल-राजक्षवकर्ण्यप्रोक्ताः, द्वारदा भारद्वाजी वनत्रपुष्यभीरुपत्री कर्कटीशृङ्गी काकड़ाशृङ्गी। शृङ्गाटिका शृङ्गाटकः। छत्रातिच्छत्रे प्रसिद्ध, शताहा-मधुरिके इति परे। श्रावणी श्वेतमुण्डेरी। महाश्रावणी रक्तमुण्डेरी । सहदेवा पीतपुष्पदण्डोत्पला। विश्वदेवाऽरुणपुष्पदण्डोत्पला। शुक्ला शुक्लवर्णा निःक्षीरा विदारी । क्षीरशुक्ला स्वल्पक्षीरा विदारी। वला श्वेतवला । अतिवला गोरक्षतण्डुला। विदारी निःक्षीरभूमिकुष्माण्डः। क्षीरविदारी बहुक्षीरभूमिकुष्माण्डः । महासहा श्वेतकुरुवकः । क्षुद्रसहा रक्तकुरुवकः। ऋष्यगन्धा वृद्धदारकः ऋषिजाङ्गलिकी वा । अश्वगन्धा स्वनामख्याता। पयस्या अपुष्पी। वृश्वीरः श्वेतपुनर्नवा। पुनर्नवा रक्तपुननेवा। मोस्टः कर्णमोरटः। संहर्षा वन्दाकः । मधूकपुष्पी मधुकभेदः । मधूलिका मर्कटहस्ततृण इति ख्यातः। कशेरुकश्चिश्चाइकः । राजकशेरुः कशेरुरेव ! राजादनं पियालः । कतको निम्मेलः । शीतपाकी काकोलीप्रभेदः। ओदनपाकी नीलझिण्टी। तालमस्तकं खजूं रमस्तकञ्च इत्यन्वयः। दर्भ उलुमूलम् । शालिः हैमन्तिकधान्यमूलम्। गुन्द्रा गुडूची। राजक्षवकः क्षवक्षः। ऋष्यमोक्ता पीतवला। द्वारदा पालङ्कशाकः। भारद्वाजी शाकम् । असनपर्णी अपराजिता। मधुपर्णा विककृतम्। छत्रा कोकिलाक्षः । अतिच्छत्रा अरुणकोकिलाक्षः। महाश्रावण्यलम्बुपा। शुक्ला शर्करा। क्षीरशुक्ला त्रिवृत। क्षुद्रसहा कुमारी। ऋष्यगन्धा ऋष्यजाङ्गलकी, वलाभेदो वा। मोरटं मूळ । संहर्षा वन्दाकः । मधूकपुष्पी मधूकभेदः । मधूलिका मर्कटहस्ततृणम् । राजादनं घेन्चुलिकति ख्यातम्। कशेरुः चिञ्चोड़कः। राजकशेरुः कशेरुभेदः। शीतपाकी शीतला। ओदनपाकी नीलझिण्टी। ऋष्य .शणपर्णीत्यत्र असनपर्णीति, ततः परं मधुपर्णीति, दारु च, इत्यधिकं क्वचिढ दृश्यते । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy