________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७१८
चरक-संहिता। रोगभिषगजितीयं विमानम् वातातपाध्मातमतिशिथिलमत्यर्थप्रविलीनदोषम्। भेषजं पुनः संशोधनार्थमुष्ए स्वभावमेवात्युष्णानुगमनात् तीक्ष्णतरत्वम्
आपद्यते । तस्मात् तयोः संयोगे संशोधनमतियोगायोपपद्यते शरीरमपि पिपासोपद्रवाय ॥ १०७॥ __ वर्षासु तु मेघजालावतते गूढार्कचन्द्रतारे धाराकुले वियति भूमौ पङ्कजलपटलसंवृतायामत्यर्थोपक्लिन्नशरीरेषु भूतेषु विहतस्वभावेषु च केवलेष्वौषधग्रामेषु तोयानुगतमारुतोपहतेषु ऽसुखोपपन्नम् उष्णवातातपाध्मातम् उष्णाभ्यां वाता भ्य युक्तम् अतिशिथिलम् अत्यर्थ प्रविलीनदोषं प्रकर्षेण विलयनवन्तो द्रवाभावमापन्ना दोषा यत्र तत् तथा भवति। इति ग्रीष्मस्थासुखतमखप्रदर्शनं शरीर विकल्पकलोपदर्शनश्च। भेषजविकल्पकवं दर्शयति-भेषजं पुनरित्यादि। संशोधनार्थमित्यनेन संशमनाथेञ्चोक्तमौषधं तीक्ष्णं भवतीति बोध्यम् । ननु कुतः इत्यत आह-उष्णस्वभावमिति। संशोधनार्थ भेषजमुष्णस्वभावं न हि तत्स्वभावं विना संशोधनसमर्थ भवति तस्मात् तीक्ष्णतरखमुष्णानुगमनादापद्यते उष्णं तभेपनमिति भावः। तीक्ष्णतरखापन्नत्वे भेषजात् का हानिरित्यत आहतस्मादित्यादि। तस्मात् ग्रीष्मे उष्णाधिकस्वभावे शरीरस्योष्णवातातपाध्मातखातिशैथिल्यात्यथेविलीनदोषखात् उष्णस्वभावेन संशोधनाथेभषजस्य तदुष्णानुगमनेन तीक्ष्ण तर खापन्नवाच। तयोः शरीरसंशोधनाथौषधयोः संयोगे उपसेवनेन संयोगे संशोधनं वमनादिक्रिया अतियोगायातिप्रवृत्तये उपपद्यते । नन्वतियोगात् का हानिरित्यत आह- शरीरमपीत्यादि। पिपासया सहोपद्रवो वक्ष्यमाणस्तस्यै उपपद्यते इत्यन्वयः ॥१०७॥
गङ्गाधरः- पारिशेष्यात् वर्षासु संशोधनदोषमाह-वर्षासु खित्यादि। मेघानां जालैः समूहरवतते व्याऽत एव गूढ़ा अव्यक्ता दिवार्को निशि चन्द्रस्ताराश्च यत्र तस्मिन् धार! कुले मेघवर्षण जलानां धाराभिराकुले व्याप्त च वियति नभोमण्डले सति सत्याश्च भूमौ पङ्कजलानां पटलेः संवृतायां सुतरां तत एव सत्सु च भूतेषु प्राणिषु अत्र थोपालन शरीरेषु विहतस्वभावेषु च । दोषमिति प्रतिबद्ध दोषम्। (योरिति यथोत क्रमशरीरमेषजयोः। तोरस्य तोयदानुगतमारतस्य
For Private and Personal Use Only