SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७१० चरक-संहिता। रोगभिषगजितीयं विमानम् . आहारशक्तितश्चेति।आहारशक्तिरभ्यवहरणशत्तया जरणशत्तया च परीक्ष्या, बलायुषी ह्याहारायत्ते ॥ १०२॥ ___व्यायामशक्तितश्चेति। व्यायामशक्तिरपि कर्मशत्त्या परीक्ष्या, कर्मशत्त्या ह्यनुमीयते बलं त्रिविधम् ॥ १०३॥ - वयस्तश्चेति । कालप्रमाणापेक्षिणी हि शरीरावस्था क्योऽभिधीयते। तद्वयो यथावस्थानभेदेन त्रिविधम् -बालं मध्यं एवातुरपरीक्षया सत्त्वसाराभावे सत्त्वसारलक्षणाल्पखेन मध्यमसखरवे सत्त्वतः परीक्षा सिध्यति कथं पुनः सत्त्वतः परीक्षा विहिता इति चेन्न सत्त्वस्य सहजप्रवरावरमध्यखानां सारवचनेनैव लाभेऽपि जातोत्तरकाल प्रवरावरमध्यमबलवज्ञानस्यापि बलदोषप्रमाणज्ञानहेतुखलाभायोक्तश्च । इति सत्त्वतः परीक्षा व्याधितस्य ॥१०१॥ गङ्गाधरः--अथ क्रमिकखादाहारशक्तित आतुरपरीक्षामाह-आहारशक्तितश्चेति । आहारशक्तिरभ्यवहरणशक्ति जनशक्तिस्तया, जरणशक्त्या च परीक्ष्या परीक्षितव्यानुमेया तथा चाधिकाभ्यवहरणशक्त्याधिकवलायुषी अनुमेये, मध्यमाभ्यवहारशक्त्या मध्यमवलायुपी अनुमेये, अल्पाहारशक्त्या अल्पबलायुषी चानुमेये भवतः ; इत्यभिप्रायेणाह-बलायुषी इत्यादि। बलं त्रिविधं प्रवरं मध्यममवरच, आयुश्च त्रिविधं दीर्घ मध्यममल्पश्च बोध्यम् ॥१०२॥ ___ गङ्गाधरः--क्रमिकखाद व्यायामशक्तितश्चातुरपरीक्षामाह-व्यायामशक्तितचेति। कर्मशक्त्या क्रियानिष्पादनव्यापारेण व्यायामशक्तिरपि परीक्ष्या, कम्मशक्त्या हि यस्मात् त्रिविधं प्रवरमध्यमावरभेदेन त्रिविधं बलमनुमीयते न खायुरादिकमिति मन्तव्यम् ॥१०३ ॥ गङ्गाधरः---क्रमिकखाद्वयस्तश्चातुरपरीक्षामाह--वयस्तश्चेत्यादि। शरीरावस्था वयोऽभिधीयते चेत् तदातुविस्थापि वयो भवतीति तदवारणायाह वेदनासहो भवामि' इति कृत्वा वेदनां सहत इत्यर्थः। जरणशक्तया च इतिवचनात् यो बहु भुङक्त परिणमति च, असावाहारशक्तिमानिहोच्यते, न तु गुणपरिमाणोऽत्र गृहीतः। कर्म भारवहनादि, तत्र शक्तिः कर्मशक्तिः ॥ १०५---१०३ ॥ चक्रपाणिः- वयःस्वरूपमाह-कालेत्यादि। कालप्रमाणविशेषापेक्षिणीति कालप्रमाणविशेषण * कालप्रमाणापेक्षिणी इत्यत्र कालप्रमाणविशेषापेक्षिणी इति चक्रः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy