________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम् ।
१६४७ वात्स्यायनेन व्याख्यातमिति। तथैवात्र यस्मादायुइँदैकदशमाह तस्मादयं चिकित्सक इति संशयसमो हेतुर्न भवति। नाचिकित्सको ह्यायुवेदैकदेशमाह यश्चापरः कश्चिदेक श्लोकादिकमाह स चायुइँदैकदेशोऽपि नाशेषविशेषेण तेन व्याख्यात शक्यते, तस्मात् स आयुइँदैकदेशमाहेति नेष्यते। यस्मादयमायुर्वेद कदेशमशेषविशेषण व्याख्यायाह तस्मादयमायुइँदैकदेशमाहेतीष्यते तस्मादयं चिचिताक इति नास्त्यत्र संशय इति कथं संशयसमः स्या तुरिति परिहारः। अथ वय॑समस्नु यो दर्शितः। अनित्या बुद्धिः अस्पशखाच्छन्दवदिति। वर्ण्यः शब्दोऽस्पर्शा बुद्धिश्च वा तयोः सम एव हेतुरिति वर्ण्यसमो हेतुरहेतुस्तत्रायमुपालम्भ उक्तो गौतमेन। साध्यदृष्टान्तयोः धर्म विकल्पादुभयसाध्यसाचोत्कर्षापकर्षवर्ध्यावण्य विकल्पसाध्यसमा इति । तत्र स्थापनीयो वॉ विपर्ययादवण्यः । तावेतौ साध्यदृष्टान्तधम्मौ विपर्ययस्य च तो वावर्ण्यसमौ भवत इति अनित्या बुद्धिरिति बुद्धिवर्ध्या तस्यास्तु धर्मोऽस्पर्शत्वं दृष्टान्तश्च शब्दो वर्ण्यस्तस्य धर्मोऽप्यस्पर्शत्वं तयोर्वर्ण्ययोः समो हेतुरस्पर्शवधर्मकमस्पर्शखमिति वाभ्यां समवाद्वर्ण्यसम इति। तत्र परिहारश्चायमुक्तो गौतमेन। किश्चित् साधादुपसंहारसिद्धेवधादप्रतिषेधः । इति । अनित्या बुद्धिरस्पर्शवाद यथा शब्द इत्यत्र यथा शब्दः स्पर्शाभावरूपेण स्पर्शनेन्द्रियग्राह्योऽप्यस्पो न तथा स्पर्शनेन्द्रियग्राह्या चास्पर्शा बुद्धिरित्यतस्त्वस्पशेखमात्रसाधाधादुपसंहारसिद्धर्न वयसमतया प्रतिपेधः स्यात् । किश्चित् साधाद्धापमानं यथा शब्द इति। अथावष्यसमश्च असाध्यदृष्टान्तयोधम्मविकल्पादुभयसाध्यखाच भवति । यथा अनित्या बुद्धिः अस्पर्शवाद यथा शब्द इति। अत्र बुद्धिरनित्यत्वेन वा शब्दश्चानित्यत्वेन वण्यः। तदुभयमस्पर्शमस्पर्शवश्चास्पर्श मिति वासमः। गन्धादिरिहावर्णाश्चास्पर्शश्च तथाचास्पर्शवमप्यस्पर्श दृष्टान्तश्चास्पशो रस इति। तदुभयसाध्यखादवर्ण्यसमो हेतुरस्पर्शवादिति। तस्य परिहारश्च । किञ्चित्साधादुपमानाद्वैधादुपसंहारसिद्धेरप्रतिषेध इति। अवर्ण्यस्त गन्धादिगुणस्तत्र दृष्टान्तो रसः केवलस्पर्शगुणाभावेन किश्चिद्धर्मेणोपमानं तत्र वैधादुपसंहारः। रसो रसनेन्द्रियग्राह्योऽस्पशो न तथा गन्ध इति सिधाति मृतशरीरे चेतनाद्यभावादन्यदेव तत्कारणमुन्नीयते, यदपगमान्न चेतयते मृतशरीरम् । तस्मात् अन्यत्वमात्मनः सिद्धम्। ततश्च शरीरादन्यत्वात् शरीरविधम्मत्वेन पूर्वव्युत्पादितेन नित्यत्वमपि सिध्यतीत्याह-नित्यश्चेति ॥ ५८ ६१ ॥
For Private and Personal Use Only