SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६१२ चरक-संहिता। (रोगभिषग्जितीथं विमानम् चाक्षेपो ध्वनिश्च उच्यते। कस्मात् ? यतो ध्वनिना वर्णात्मकेन शब्देनाभिव्यज्यते ध्वनिव्यङ्गाखाद ध्वनिः। तया व्यञ्जनया योऽर्थोऽभिव्यज्यते स व्यङ्गयार्थः द्योत्योऽर्थ एव भवति। ननु श्रूयते हि भू सत्तायामित्यादिरों मुख्यया श्रुत्या धातूनाम्, कर्तरि कम्मणि भावे च लः श्रूयते, वर्तमानादिषु लड़ादयः श्रूयन्ते, तिबादीनि त्रीणि त्रीणि चैकादिषु श्रूयन्ते, तत्र प्रथममध्यमोत्तमानि त्रीणि त्रीणि नामयुष्मदस्मदन्वयीनि। तथा च पचति गच्छतीत्युक्ते, एकः कर्ता वर्तमानः पाकः, एकः कर्त्ता वर्तमानं गमनमिति श्रुतितो लभ्यते। कर्ता क्रियाश्रयः । एकाश्रयेण सह वत्तेमानपाकस्याभेदः किमाक्षेपेण व्यज्यते ? नैवं ; स हि पदस्यार्थः श्रुतितो लभ्यते । देवदत्तः पचतीति देवदत्तो नाम पुरुषः श्रुत्या लभ्यते पारिभाषिक्या, सु-विभत्त्या तिङर्थकसयान्वयो बोध्यते। तत्रैकसङ्खाकदेवदत्तपाकाश्रययोरभेदः कस्यार्थः ? एकदेवदत्ताभिन्नाश्रय इति बोधात् । सोऽभेदोऽथः किमाक्षेपेण लभ्यते इति ? नैवं ; स हि पदस्यार्थः । कथं तद्विज्ञानम् ? उच्यते। अर्थवदधातुरप्रत्ययः प्रातिपदिकमित्यनेन ज्ञापितम् । धातुरर्थवान् प्रत्ययश्चार्थवान् प्रातिपदिकश्चार्थवदिति। तर्हि विभक्त्यन्तं पदं नार्थवत् ? नैवम्, उक्तं हि। प्रत्ययः। पर इत्यनेन प्रकृत्युत्तरमन्तरेण प्रत्ययस्यासम्भवात्। प्रत्ययान्तावयवभूतः प्रत्ययोऽर्थवानिति ख्यापितम् । तथापि नार्थवत् पदं ज्ञापितं भवति ? नैवं, प्रकृतेः परो यः प्रत्ययो विहितः स न निरन्वयेन विहितः प्रकृत्यर्थान्वयेनैव हि विहितस्ततो यः प्रत्ययार्थी येन सम्बन्धेनान्वयी भवितुमर्हति तत्सम्बन्धेनान्वयितया स प्रत्ययस्तस्याः प्रकृतेः परो विहित इति प्रकृत्यर्थप्रत्ययाथों परस्परान्वितो प्रकृतिप्रत्ययौ ब्रूतः । तत्र प्रत्ययान्तेषु सुवन्तं तिङन्तञ्च प्रत्ययान्तं पदम् अप्रत्यय इति विशेषणेन व्यायत्तप्रातिपदिकसंज्ञ' भवतु। तत् प्रकृतिप्रत्ययार्थयोः सम्बन्धश्च पदस्यार्थी भवतु। कृत्तद्धितसमासानां यः प्रकृतिप्रत्ययार्थयोः सम्बन्धः स कस्यार्थः पदखाभावान्न पदस्यार्थो न वा प्रातिपदिकार्थो न धालों न प्रत्ययार्थ इति ; उच्यते, स प्रातिपदिकार्थः। कथं विज्ञायते ? कृत्तद्धितसमासश्चेति प्रातिपदिकसंविधानेन विज्ञायते । प्रत्ययान्तावयवप्रत्ययवर्जनात्। कृत्तद्धितसमासानां प्रातिपदिकखप्रतिषेधे प्राप्ते पुनः समुदायैकार्थवत्त्वात् समुदायस्य प्रातिपदिकसंशाविधानात्। अन्यथा नीलोत्पलादीनामसमासान्तप्रत्ययानां प्रातिपदिकसंज्ञायां पृथग्ग्रहणानर्थक्थात् समासावयवभूतानां पदानामर्थवत्वेन समुदायस्य धातुप्रत्ययवर्जखादर्थववाभावाच प्रातिपदिकसंज्ञाप्राप्तिनं स्यात् For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy