SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः ! विमानस्थानम् । १५४६ कुशीस्तीण सूपविहितं परिधिभिश्चतुर्दिशं यथोक्तचन्दनोदकुम्भौमहेमरजतमणिमुक्ताविद्रु मालङ्कृतम् “मेध्यभक्ष्यगन्धशुक्रपुष्पलाजसर्षपाक्षतोपशोभितं कृत्वा तत्र पालाशीभिरैनादीभिरौडेम्बरीभिर्माधीभिर्वा समिद्भिरग्निमुपसमाधाय प्राङ्मुख शुचिरध्ययनविधिमनुविधाय "मधुसर्पिभ्यां त्रिस्त्रिजयात् अग्निम्, आशीःसंप्रयुक्तर्मन्त्रब्रह्माणमग्नि धन्वन्तरि प्रजापतिम् अश्विनाविन्द्रमृषीश्च सूत्रकारानभिमन्त्रीयमाणः पूर्व स्वाहेति । हस्तमात्र मूपविहित मुंष्टरूपेणोपविहित मुपस्कृतं भूषितम्। यथोक्तचन्दनादिमि सजा विधाय' तैश्चन्दनाभिंगणेशादीम् देवान् पूजयित्वा विमान भिषजश्वोल्लिख्याभ्युक्ष्य च दक्षिणतो, ब्राह्मणं.. स्थापयिखा : तत्र स्थण्टिले अध्ययनविधियुक्तं पश्चात् कर्त्तव्यतया विधायानिमुपसमाधाय पालाशायन्यतमकाष्ठैरग्नि प्रज्वाल्य सुश्रुतसंवादात् खदिरदेवदारुविल्वन्यग्रोधाश्वत्थान्यतमकाष्ठेर्वाग्निं प्रज्वाल्य · माङमुखः शुचिः . सन्नाचार्यो - ब्राह्मणो ब्राह्मणमूर्दाभिषिक्तक्षत्रियादीन उपनेतु मूर्दाभिषिक्तो मूर्दाभिषिक्तक्षत्रियादीन नं तु ब्राह्मणं क्षत्रियोऽम्बष्ठक्षत्रियमाहिष्यवैश्यान् अम्बष्ठः क्षत्रियाम्बष्ठमाहिष्यवैश्यान् माहिष्यो माहिष्यवैश्यौ वैश्यो वैश्यमिति समानाधमानुपनेतुमर्हति ।..आपदि तु ब्राह्मणादात्तमाभावेऽवरश्च द्विजो वरमुपनेतुमर्हति । पूर्व दधिमधुघृताक्ताभिः पूर्वोक्ताभिः समिद्भिर्वीहोमिकविधिना हुला श्रुवेण मधुसर्पिभ्यों ॐ भूः स्वाहा इति मन्त्रेण त्रिर्जुहुयात् । ततः ॐ भुवः स्वाहेति त्रिर्जुहुयात् ततः स्वः स्वाहेति त्रिर्जुहुयात् इति। एवं व्याहृति भिस्त्रिस्त्रिर्जुहुयात्। श्रुवेण त्रिस्त्रिराज्याहुतिं वा.दद्यात् तैमन्त्रः। ततः परम् अग्निमाशी सम्प्रयुक्तमन्त्रैब्रह्माणमझिमंत्रयमाणः स्वाहेति त्रिजुहुयात् । ततस्तैरेव मन्त्रैरग्निमभिमयमाणः स्वाहेति त्रिर्जुहुयात्। ततो धन्वन्तरि ततः प्रजापतिं ततोऽश्विनौ ततः चक्रपाणिः-किष्कुरिह हस्त्रप्रमाणम् । सुपरिहितमिति. सुवेष्टितम्। उपधायेत्यारोष्य । जुहुयादित्यध्यापक इत्यभिप्रायः। ब्रह्मादीन् स्वाहेति मन्त्रेण मन्त्रयमाण आचार्यः पूर्वमग्निं * सुपरिहितमिति चक्रः। For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy