SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७म अध्यायः विमानस्थानम् । १५३६ ___तत्र श्लोको। व्याधितौ पुरुषो ज्ञाज्ञो भिषजौ सप्रयोजनौ। विंशतिः क्रिमयस्तेषां हेत्वादिः सप्तको गणः॥ उक्तो व्याधितरूपीये विमाने परमर्षिणा । शिष्यसम्बोधनार्थाय व्याधिप्रशमनाय च ॥ १७॥ इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते विमानस्थाने व्याधितरूपीयं विमानं नाम सप्तमोऽध्यायः ॥७॥ गङ्गाधरः- अध्यायार्थमुपसंहरति-तत्रेत्यादि। सप्तको गण इति सप्त योगाः ॥१७॥ अध्यायं समापयति । अग्नीत्यादि। इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ तृतीयस्कन्धे विमानस्थानजल्पे व्याधितरूपीयविमान जल्पाख्या सप्तमी शाखा ॥७॥ इत्यर्थः। एतदेवापकर्षणादित्रयं रोगान्तरे शब्दान्तरेणोच्यत इत्याह-अयमेवेत्यादि । अत्र संशोधनमपहरणम्, संशमनं विघातः। निदानवर्जनन्तु शब्देनापि समानम् ॥ १४-१७ ॥ इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां विमानस्थान व्याख्यायां व्याधितरूपीयविमानं नाम सप्तमोऽध्यायः ॥ ७ ॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy