SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ष्ठ अध्यायः । विमानस्थानम् । १५०७ दोषा हि दूषणः समानाः। तत्रानुबन्धानुबन्धकृतो विशेषः । खतन्त्रो व्यक्तलिङ्गो यथोक्तसमुत्थानप्रशमो भवत्यनुबन्ध्यः, मसूणत्वं कफस्य दारुणत्वं वातस्य मृदुत्वं कफस्यामूर्तत्वं वातस्य द्रवमूर्चत्वं कफस्य नीरसत्वं वातस्य मधुरत्वं कफस्येति वातकफयोने कथं मिथो भवत्युपघातः। पित्तस्येषस्निग्धत्वेनै वेषदक्षत्वं कफस्य स्निग्धत्वं पित्तस्योष्णत्वं कफस्य शीतत्वं पित्तस्य तीक्ष्णत्वं कफस्य मृदुत्वं पित्तस्याम्लत्वे हीनगुरुत्वं हीनलघुत्वं वा कटुत्वेन मध्यलघुत्वं कफस्य गुरुत्वं पित्तस्याम्लत्वं कटुत्वं वा कफस्य लवणत्वं मधुरत्वं वा पित्तस्य सरत्वं कफस्य स्थिरत्वं पित्तस्येपपिच्छिलत्वेनेषवैशय कफस्य पैच्छिल्यमिति तत् कथं पित्तकफयोने मिथो भवत्युपघात इत्याशङ्का दृढ़वलेन निरस्तव्या। विरुद्धरैरपि न त्वेते गुणैनन्ति परस्परम् । दोषाः सहजसात्मात्वाद्घोरं विषमहीनिवेति वचनेन सर्वथोच्छेदकत्वाभावार्थकेन । तद्वचनेन सर्वगुणतो दोषाणां सन्निपातसंसर्गासम्भवमाशयाह-दोषा हीत्यादि। वातपित्तकफास्त्रिशो दूषणैव्यविशेषैः पाटलान्यादिभिः स्वभावात् त्रिदोषकरैस्तथा द्विशो निष्पावादिभिर्द्रव्यविशेषैः स्वप्रभावाद्वातपित्तादिद्विदिदोषकरैः प्रकोपे सव्वंगुणतः समाना इत्यर्थः, एतेन पूर्वाशङ्का निरस्ता। ननु तथाविधे सन्निपाते संसर्गे वा दोषाणां किं तुल्यबलखमतुल्यवललं वेत्यत आह-तत्रानुवन्ध्येत्यादि । तत्र दोषाणां सन्निपाते संसर्गे वा । अनु अल्पबलेन येन यो बलवान् वध्यते सोऽल्पबलोऽनुबन्धः प्रबलस्वनुबन्ध्यस्ताभ्यां कृतो विशेषो वर्तते। ननु कस्व नबन्थ्यः को वानुबन्ध इत्यत आह-स्वतन्त्र इत्यादि। त्रयाणां दोषाणां सन्निपाते तेषां मध्ये यो दोषः स्वतन्त्रः स्वेतरदोषयोः प्रयोजको न च प्रयुज्यः, सोऽनुबन्ध्यः। कुतोऽयं शायते इत्यत आहभवन्तीति दर्शयति। समानगुणत्वादिति हेतु विवृणोति-दोषा हीत्यादि। दूषणैरिति हेतुभिः । प्रायो हि शारीराणां वातादीनां समानो हेतुर्भवति। तथा झम्लं लवणं कटु च पित्तं कर्फ वातब करोति, तत्राम्लं सकर्फ पित्तं करोति, लवणञ्च सपित्तं कर्फ करोति, कटु तु सवातं पित्तं करोति ;तथा वसन्तः श्लेष्मकारकोऽप्यादानत्वेन वातपित्ते च करोति, तथा वर्षास्व पि पित्तं चीयमानं शरदि प्रकुप्य कफानुगतमेव कुप्यति। तथा ग्रीप्मो वातचयं रुक्षत्वेन कुर्वन् उष्णत्वेन मनाक पित्तघयमपि करोतीत्यनुसरणीयम् । ___ एवमेव दोषानुबन्धमनुबन्ध्यानुबन्धभेदेन दर्शयितुमनुबन्ध्यानुबन्धलक्षणमेवाहतत्यादि। अनुबन्ध्यस्य अनुबन्धस्य च विशेषोऽनुबन्ध्यानुबन्धविशेषः। स्वतन्त्र इति For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy