________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
विमानस्थानम् ।
१४५७ द्रव्य त्यावयवसद्भावः। स चावयवो व्याकृतोऽव्याकृतो वास्ति यमन्तरेण काय्यद्रव्याणामवयवारम्भो न सम्भवति। संयोगोपपत्तेश्च। बहूनामनां संयोगमन्तरेण कायद्रव्याणां त्रिकोणायवयवादिसंस्थानं नोपपद्यते तस्मात संयोगोपपत्तेरनामवयवसद्भावः। तथा चावयवसंस्थानस्यानवस्था। अनन्तं हि वस्तु तत्तद्वस्सुनश्चावयवसंस्थानमनन्तं प्रत्येकभेदात् । तथा चावयवानाम् अनवस्थाकारिखादणूनामनवस्थानुपपत्तिस्ततस्तेषां संयोगप्रतिषधो न भवतीत्यत उक्तं द्रव्यगुणकर्भाणीति सव्वं सन्नित्यमद्रव्यवत् काय्यं कारणं सामान्यविशेषच्चेति कार्यखादाकाशव्यतिभेदोऽस्ति । तस्मादस्ति प्रलय इति ।
तबाह वादी। सत्यं तावद् द्रव्यं गुणाः कर्माणीत्येतत् सव्व सन्नित्यमदद्रव्यवत् काय कारणञ्चेति तत्राहकारस्य कायं तत् सव्वमद्रव्यारब्धं ततो नित्यमिति तेषामणूनां सद्भावान्न प्रलय इति । ०। तत्राह प्रलयवादी च।
अयवाक्यविप्रसङ्गश्चैवमा प्रलयात्। इति। यावत् प्राकृतप्रलयं तदेवावयवावयविप्रसक्तिरेवंप्रकारेण भवति । प्राकृतपलये हि तेषां नवानां द्रव्याणां गुणानां कर्मणां विनाशात् । तद् यथा मनुनोक्तम्। युगपत् तु प्रलीयन्ते यदा तस्मिन् महात्मनि। तदाय सव्वभूतामा सुखं स्वपिति. निन्तः । तमोऽयन्तु समाश्रित्य चिरं तिष्ठति सेन्द्रियः। न च स्वं कुरुते कम्म तदोतकामति मूर्तितः। यदाणुमात्रिको भूखा वीजं स्थास्नु चरिष्णु च। समाविशति संसृष्टस्तदा मूत्तिं विमुञ्चति । इति । इत्येवं महाब्रह्मणि नारायणेऽस्मिन्नादित्ये स्थावरजङ्गमपरमाणुलये द्विपराद्धंऽयं नारायणो ब्रह्मादित्यो मूर्ति मुश्चति चतुम्मुखश्चतुर्भुजश्व पञ्चाननश्चेत्येवं यावती मूत्तिमती सर्च मूर्ति विमुञ्चति, तदा यथा भवति तदुक्ताग्निना वशिष्ठाय। द्विपराद्धे ततोऽव्यक्ते प्रकृतौ लीयते द्विज । परार्द्ध द्विगुणं यत्र प्राकृतः स लयः स्मृतः। अनावृष्व्याग्निसंपकात कृते संज्वलिते द्विज। महदादिविकारस्य विशेषान्तस्य संक्षये। ईशेच्छाकारिते तस्मिन् सम्माप्त प्रतिसञ्चरे। आपो ग्रसन्ति वै पूर्व भूमेगन्धादिकं गुणम् । आत्तगन्धा ततो भूमिः प्रलयायैव कल्पते । रसात्मिकाश्च तिष्ठन्ति ह्यापस्तासां रसो गुणः। पीयते ज्योतिषा तासु नष्टास्वग्निश्च दीप्यते। ज्योतिषोऽपि गुणं रूपं वायु सति भास्वरम्। नष्टे ज्योतिषि वायुश्च बली दोधूयते महान्। वायोरपि गुणं स्पशमाकाशो ग्रसते ततः। वायो नष्ट खस्य शब्दं भूतादिनसते ततः। अभिमानात्मकं तश्च भूतादिं ग्रसते महान् । भूमियति लयञ्चाप्सु आपो ज्योतिषि यान्ति तत्। वायो वायुः खे च खञ्च
For Private and Personal Use Only