SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२२ चरक-संहिता। : रसविमानम् . . नातिविलम्बितमश्नीयात्। अतिविलम्बितं हि भुञ्जानो न तृप्तिमधिगच्छति बह भुङ्क्ते शीतीभवत्याहारजातं विषमपाकञ्च भवति । तस्मान्नातिविलम्बितमश्नीयात् ॥ २०॥ अजल्पन्नहसन् तन्मना भुञ्जीत। जल्पतो हसतोऽन्यमनसो वा भुञ्जानस्य त एव हि दोषा भवन्ति, य एवातिद्रुतमश्नतः। तस्मादजल्पन्नहसंस्तन्मना भुञ्जीत ॥ २१ ॥ आत्मानमभिसमीक्ष्य भुञ्जीत सम्यक् । इदं ममोपशेते इदं सादगुण्यमनिष्टभावरूपं नियतं नोपलभ्यते तदुपलब्थ्यनियमेन। असत्पकमाहारजातं भुक्तं मन्दरसगन्धादिजन्यरोगान् जनयतीति भावः। नातिद्रुतं भुञ्जानस्य भुक्तं यथावत् स्नेहयति स्वदते यथावदाशये च प्रतितिष्ठते ॥१९॥ - गङ्गाधरः-नातिविलम्बितमश्नीयादिति। कालप्रकर्षात् किञ्चित् पक्तुमारभ्यते किञ्चिदाशयमापद्यते एवं विधमपाकवं स्यात् । नातिविलम्बितं भुञ्जानन्तु तृप्तिमधिगच्छति न बहु भुङ्क्ते न च शीतीभवत्याहारजातं समपाकञ्च भवति ॥२०॥ गङ्गाधरः-अजल्पन्नित्यादि। य एवातिद्रुतमश्नतो जल्पतो भुञ्जानस्य हसतो भुञ्जानस्य च अतन्मनसो भुञ्जानस्य चापि तत्स्नेहनास्वादनभोजनस्याप्रतिष्ठानं न च नियता भोज्यदोषसादगुण्योपलब्धिरित्येते ये दोषास्त एव हि भवन्ति ॥२१॥ गङ्गाधरः-आत्मानमभिसमीक्ष्य भुञ्जीत सम्यगिति। इदं ममोपशेते इदं प्रवेशः, भोज्यगतानां दोषाणां केशादीनां सादगुण्यस्य च स्वादुत्वादेरुपलब्धिर्न नियता भवति कदाचिदुपलभ्यते कदाचिनेति । तत्र दोषानुपलब्ध्या सदोषस्यैव भक्षणं, सादगुण्यानुपलब्ध्या च प्रीत्यभावः। विषमञ्च पच्यत इति चिरकालभोजनेनाग्निसम्बन्धस्य वैषम्यादिति भावः । ये हि इतमश्नतो दोषा इति उत्स्नेहनादयः ॥ १९-२१॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy