SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता। विमानस्थानम् । प्रथमोऽध्यायः। अथातो रसविमानं वाख्यास्यामः, इतिह स्माह भगवानात्रेयः॥१॥ गङ्गाधरः-अथ स्थानोदेशक्रमाद् विमानस्थानमारभते-अथात इत्यादि। विशेषेण यथायोग्यता मीयतेऽनेनेति विमानं, रसस्य विमानं रसविमानमधिकृत्य कृतोऽध्यायस्तं तथा। शेषं सर्च पूर्ववत् व्याग्व्येयम् ॥१॥ चक्रपाणिः-निदानज्ञातहेत्वादिपञ्चकस्य चिकित्सोपयोगिनाया दोषभेषजादिविशेषज्ञानमपेक्षित भवत्यतो वक्ष्यमाणदोषभेषजादिविशेषज्ञापकं विमानं बने। तत्रापि च दोषभेषजयोः प्राधान्यान तद्विशेषज्ञापक रसविमानं प्रथमं बने। तत्रापि इमञ्च स्थानसम्बन्धमध्यायसम्बन्धन दर्शयिष्यति ;-विशेषेण मीयते ज्ञायते दोषभेषजायनेनेति विमानं, दोषभेषजादीना प्रभावादिविशेष इत्यर्थः। एवम्भूतं विमानमभिधेयतया यत्र तिष्ठति तद्विमानस्थानम् । रसविमानमधिकृत्य कृतीभ्यायो रसविमानम् । इह खल्वित्यादिना स्थानसम्बन्धमाह ॥१॥ १७५ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy