________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
१३६१
निदानस्थानम् । अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते । द्वितीयन्तु निदानस्य स्थानमेतत् समन्वितम् ॥ १७ ॥
इति निदानस्थानेऽपस्मारनिदानं नामाष्टमोऽध्यायः ॥८॥
निदानस्थानार्थसंग्रहः । अध्यायसमापनच्छ लेन स्थानं समापयति इतीत्यादि । स्थानमेतन्निदानस्य श्लोकपञ्चशती मतम् ॥ १७ ॥ इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ द्वितीयस्कन्धे
निदानस्थानजल्पेऽपस्मारनिदानजल्पाख्याष्टमी शाखा ॥८॥ पञ्चकमनेनोत निदानमिति निदान' शब्दव्युत्पत्तिं कुर्वन्ति ; 'निदान'शब्देन च गवां दोहनकालनिबन्धनरज्जुरुच्यते ; ज्वरनिदाने च निदानशब्दो व्याकृत एव ॥ १७ ॥
इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्त-विरचितायाम् आयुर्वेददीपिकायां निदानस्थानस्य
व्याख्यायाम् अपस्मारनिदानं नाम अष्टमोऽध्यायः ॥ ८ ॥
समाप्तमिदं निदानस्थानम् ।
॥ श्रीः ॥
For Private and Personal Use Only