________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३५४ चरक-संहिता।
शोषनिदानम् तत्र श्लोकः। समुत्थानञ्च लिङ्गञ्च यः शोषस्थावबुध्यते। पूर्वरूपञ्च तत्त्वेन स राज्ञः कर्तुमर्हति ॥ १६ ॥ इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते निदानस्थाने
शोषनिदानं नाम षष्ठोऽध्यायः ॥ ६॥ मुष्कोदरमिति तृतीयं, मुष्कोदरशोथस्य विरेकसाध्यत्वेन विरुद्धोपक्रमखात् । शक्लाक्षखादीन्येकैकशोऽसाध्यचिह्नानि ॥१५॥
गङ्गाधरः--अध्यायार्थमुपसंहरति--तत्र श्लोक इति। अध्यायार्थोपसंहारच्छलेन वैद्यप्रशंसनमिदं वचनम्। यो वैद्यः स राक्षः कत्तु प्रतिकत्तुम् ॥१६॥ गङ्गाधरः-अध्यायं समापयति अग्नीत्यादि । इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ द्वितीयस्कन्धे निदानस्थानजल्पे षष्टाध्यायशोष
निदानजल्पाख्या षष्ठी शाखा ॥६॥ यद विना मरणं भवेत्” इति ; तत् कथं अजातारिष्टो जातारिष्ट इवादूरमरणत्वेनेह ज्ञातव्य इत्याह-क्षणेन हीत्यादि । असाध्ये हि रिष्टं भवति : असाध्यता च बलमांसक्षयकृतास्त्येव ; तेन अवश्यं रिष्टेन भवितव्यम् ; अजातारिष्टे कारणासेवयारिष्टं भविष्यत्येवाह-अनिमित्ततश्चारिरप्रादुर्भाव इति ; न हि रिष्टं दृष्टं किञ्चित् कारणमपेक्षते, किन्त्वनिमित्तत एवं भवति ; तेन, रिष्टानुत्पादे सति नाश्वासः कर्त्तव्य इत्यर्थः ॥ १५॥ १६॥
इति चरक चतुरानन-श्रीमञ्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां निदानस्थान
व्याख्यायां शोषनिदानं नाम षष्ठोऽध्यायः ॥ ६ ॥
For Private and Personal Use Only