SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५म अध्यायः निदानस्थानम्। १३२६ अपि च व्रणानां दुष्टिरसंरोहणञ्चेति कुष्ठपूर्वरूपाणि भवन्ति ॥७॥ तेभ्योऽनन्तरं कुण्ठान्यभिनिवर्तन्ते । तेषामिदं वेदनावर्णसंस्थाननामप्रभावविशेषविज्ञानं भवति । तद् यथा -रुवारुणपरूपाणि विषमविस्मृतानि खरपर्यन्तानि तनून्युवृत्तवहिस्तनूनि सुप्तसुप्तानि * हृषितलोमाचितानि निस्तोदबहुलानि अल्पकण्डूदाहपूयलसीकान्याशुगतिसमुत्थानानि आशुभेद शरीरावयवेषु स्वल्पानामपि चेति अपिकारात् महताश्च व्रणानां दुष्टिरुपपन्नवास्ति दुष्टियोग्यखात् स्वल्पानां द्रष्टुमयोग्यानामपि खगादिशैथिल्याद दुष्टिरहेति इति मूचितम् । असंरोहणमिति न सम्यग्रोहः स्यात खगादिशैथिलपादेव, ततः शीघ्रोत्पादश्विरस्थितिव्रणानां गात्रे भवतीति ख्यापितम् । चकारादतिमात्रञ्च वेदना व्रणानामिति। समापयति--इति कुष्ठपूब्वेरूपाणीति ॥७॥ गङ्गाधरः-तेभ्योऽनन्तरमिति पूर्वरूपेभ्योऽनन्तरम् । कुष्ठानां रूपाणाहतेषामित्यादि । तेषामिति सप्तानां कुष्ठानाम् इदं वक्ष्यमाणमत ऊद्ध मेव । अथ विशेषविज्ञानं भवतीति नोक्त्वा वेदनादिविज्ञानं भवतीति यदुक्तं तेनैवं गमयति-वेदनादिविशेषा एव व्याधीनां लिङ्गान्युच्यन्ते, तद्विज्ञानमिदं वक्ष्यमाणरुक्षारुणेत्यादि। तद् यथेत्यादि। रुक्षाणि च तानि अरुणानि च तानि परुषाणि च तानि विषमविस्तानि असमतया सरणशीलानि चेति तानि तथा। खरपर्यन्तानीति अन्तदेशे खराणि । तनूनि अबहलानि। उत्तवहिस्तनूनि उच्चमध्यान्तनिम्नानि । सुप्तसुप्तानि अतिमात्रं स्पर्शाज्ञानानि । हपितलोमभिराचितानि सब्वेदा रोमहर्षवद् बहुलोमव्याप्तानि । आशु गतिः प्रसरणं समुत्थानमुत्पत्तिश्च येषां तानि तथा, वायोराशुगखात् । आशुचक्रपाणिः-उद्धृत्तवहिस्तनूनीति उच्छलीकृतवाह्यदेहानि ; सुप्तवत्सुप्तानि अत्यर्थस्पर्शाज्ञानि में सुप्तवत् सुप्तानीति पाठान्तरम् । १६७ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy