SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्याय. निदानस्थानम् । १२६३ एषान्तु खलु पञ्चानां गुल्मानां प्रागभिनिव्वृ त्तरिमानि पूर्वरूपाणि भवन्ति। तद यथा-अनन्नाभिलषणमरोचकाविपाकावग्निवैषम्यं विदाहो भुक्तस्य पाककाले चायुक्ता च्छदुरदारौ, बातमूत्रपुरीषवेगाणां प्रादुर्भावः प्रादुर्भूतानाञ्च अप्रवृत्तिरीषदागमनं वा, शूलाटोपान्त्रकूजनपरिहर्षणातिवृत्तपुरीषताः, अबुभुक्षा दौर्बल्यं सौहित्यस्य चासहत्वमिति गुल्मपूर्वरूपाणि भवन्ति ॥ ॥ सर्वेषु खल्वेतेषु गुल्मेषु कश्चिन्न वाताहते भवति गुल्मः । तेषां सान्निपातिकमसाध्या ज्ञात्वा नवोपक्रमेत। एकदोषजे गङ्गाधरः-गुल्मानां पञ्चानामव सामान्यतः पूव्वरूपाण्याह-एषान्तु इत्यादि। अनन्नाभिलषणं सत्यायपि क्षुधायामशितुमनिच्छा। अरोचकस्तु सत्यप्यभिलाषेऽभ्यवहारासामर्थम् । विदाहो मुक्तस्या परिपाकः। भुक्तस्य पाककालेऽयुक्त्या च्छ प्रदगारौ। वातादिवेगानां प्रादुर्भाव उपस्थितिः, किन्तु प्रादुर्भूतानां उत्स्रष्टुं प्रवत्ति तानां तेषां वातादिवेगानामप्रत्तिः सङ्गः । आटोपो गुड़ गुड़ाध्वनिः तनतनिर्वा। परिहर्षणं रोमाञ्चः। अतिवृत्तपुरीषता कोष्ठमभितो वृत्तं पुरीषं यस्य तत् तम् । अबुभुक्षा क्षुधाभावः। सौहित्यस्य आ तृप्तितो भुक्तरसहत्वं दोब्बल्यात् ग्लानिकरखाच सौहित्यस्य ॥१०॥ गङ्गाधरः-ननु वातगुल्मे यथा वातस्य गुल्मारम्भकत्वं तथा पित्तादिगुल्मेष्वप्युक्तं, ततः किं पित्तादिगुल्मो द्वन्द्वज इत्याशङ्कायामाह-सवें वित्यादि । चलत्वेन वातस्य पिण्डाकारकत्त त्वे पित्तकफरक्तानाश्च पङ्गत्वेन पिण्डाकाराकत्त खाद वातं विना न कश्चिन गुल्मो भवतीति भाव इति सव्वेष्वेव गुल्मेषु वाताविरुद्धा क्रिया विहिता। अपि च पित्तादिगुल्मेषु पित्तादिबद् वातप्रकोपसत्त्वेऽपि वातस्योत्सगिकखान्न द्वन्द्वनत्वेन व्यपदेशः। चिकित्सा सूत्राण्याह तेषामित्यादि। तेषां पञ्चानां गुल्मानां मध्ये सान्निपातिक गुल्मं शाखा नोपक्रमेत, वातजादिकमप्यसाध्यं शाखा नोपक्रमेत। एक चक्रपाणिः-तद यथेत्यादिना पूर्वरूपाच्याह। अयुक्तेवति छई पद्वारकारणमन्तरेण व्याधिप्रभावादेवेत्यर्थः। अतिवृत्तपुरीषता उदावतः ॥ १० ॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy