SearchBrowseAboutContactDonate
Page Preview
Page 1095
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२श अध्यायः इन्द्रियस्थानम् । २२५७ जीवञ्जीवकसिद्धार्थ-सारसप्रियवादिनाम्। हंसानां शतपत्राणां चाषाणां शिखिनां तथा ॥ मत्स्याजद्विजशङ्खानां मांसस्य च छ घृतस्य च । रुचकादर्शसिद्धार्थ-रोचनानाञ्च दर्शनम् ॥ गन्धः सुगन्धो वर्णश्च सुशुक्लो मधुरो रसः। मृगपक्षिमनुष्याणां प्रशस्तानां गिरः शुभाः ॥ छत्रध्वजपताकानामुत्क्षेपणमभिप्लुतिः । भेरीमृदङ्गशलानां शब्दाः पुण्याहनिखनः ॥ वेदाध्ययनशब्दाश्च सुखो वायुः प्रदक्षिणः । पथि वेश्मप्रवेशे च विद्यादारोग्यलक्षणम् ॥ ३७॥ मङ्गलाचारसम्पन्नः सातुरो वैश्मिको जनः । श्रद्दधानोऽनुकूलश्च प्रभूतद्रव्यसंग्रहः ॥ स्त्रियाश्च सवत्सायाः । जीवञ्जीवकश्चकोरः । अनश्छागः। मांसस्य सद्यस्कस्य न तु पय्युषितस्य। रुचकं लवणविशेषः। आदर्शो दर्पणम् । सिद्धार्थः श्वेतसर्षपः । रोचना गोरोचना। सुगन्धो गन्धः। सुशुक्रश्च वर्णः । रसो मधुर इत्येव । प्रशस्तानां मृगाणां हरिणभृगालादीनां पक्षिणां जीवञ्जीवकादीनां मनुष्याणां पुण्यशीलसाधुदातृप्रभृतीनां शुमा गिरः । छत्रादीनामुत्क्षेपणमुड्डीनता। अभिप्लुतिरितस्ततो दोलनमाच्छादनश्च। पुण्याहनिस्वनः पुण्याहेतिशब्दो नादः । सुखो वायुः शैत्यमान्यसौगन्ध्यवहः। प्रदक्षिणो दाक्षिण्यगुणयुक्तः॥३७॥ गङ्गाधरः-पथि चातुरकुलप्रवेशे च शुभलक्षणमुक्त्वा अथातुरकुले प्रशस्तमाह-मङ्गलाचारेत्यादि। प्रभूतद्रव्यसंग्रहो नानाविधौषधस्वस्त्ययनादिइत्यर्थः। शकटस्य पूर्णस्य नृभिरिति सम्बन्धः। बड़वायाः स्त्रियाश्च सवत्साया इति योजना। जीवञ्जीवकः पक्षी प्रसिद्धः। प्रियवादी चातकः ॥३७॥ * प्रियङ्गणामित्यन्यः पाठः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy