________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः]
इन्द्रियस्थानम्।
२२१६ क्षणेन भूत्वा ह्यपयान्ति कानिचित्
न चाफलं लिङ्गमिहास्ति किञ्चन ॥ २६ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने अवाक
शिरसीयमिन्द्रियं नामाष्टमोऽध्यायः॥८॥ निरीक्षेत। कस्मात् ? हि यस्मादेषु कानिचिल्लिङ्गानि क्षणेन भूला अपयान्ति अपगच्छन्ति। ननु यान्यपयान्ति यान्तु अपरलक्षणेन शातव्यमिति तैश्च किमित्यत आह-न चेत्यादि। इह एषु चिह्न षु मध्ये किञ्चन चिह्न न चाफलं निष्फलमस्ति। यल्लिङ्गं क्षणेन भूखापगतं न च शातं ततोऽन्यच्च लक्षणं किञ्चिन्न यदि भवति तदा तत्र भिषम् मुह्यति, तस्मान्मूहुम्म हु. विभावयेतेत्यर्थः ॥२६॥
अध्यायं समापयति-अग्नीत्यादि। इति वैद्यश्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतराविन्द्रियस्थान
जल्पे पञ्चमस्कन्धेऽवाशिरसीयेन्द्रियजल्पाख्याष्टमी शाखा ॥८॥ शरीराधोभागः। गोसर्ग इति प्रत्यूषे। लेपज्वरः स्वल्पशीतयुक्तः कफज्वरः। कृच्छादित्यशीनं मुञ्चयित्वा प्रपाणिको मणिबन्धादुर्द्ध कूपरपर्यन्तं शिरो विक्षिपति ॥ २०-२६॥ इति महामहोपाध्यायचरकचतुराननश्रीमञ्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायाम् इन्द्रियस्थाने अवाकशिरसीयमिन्द्रियं
नाम अष्टमोऽध्यायः ॥ ८॥
For Private and Personal Use Only