________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः
इन्द्रियस्थानम् ।
२१८३ प्रतैः सह बिन्मदा स्व ने यः कृष्यते शुना। स घोरं ज्वरमा नाद्य न जोन च मृयते ॥८॥ लादालता बराभं यः पश्यत्य बरमन्तिकात् । स रक्तरित्तमासाद्य तेनैवान्ताय नीयते ॥६॥ रक्तस्रग्रक्तसर्लाङ्गो रक्तवासा मुहहसन् । यः स्वप्ने नोयो नार्या स रक्तं प्राप्य सोदति ॥ १०॥ शूलाटोपातकूजाश्च दौर्बल्यञ्चातिमात्रया।
नखादिषु च वैवार्य गुल्मेनान्तकरो ग्रहः ॥ ११ ॥ पुरुषः स्वप्ने श्चभिः कुक रैरुष्टः खरैगभै; दक्षिणां दिशं याति स यक्ष्माण पश्चात् यक्ष्मरोगं प्राप्य म्रियते। एतत्व्व रूपवान् यक्ष्मा न साध्य इत्यर्थः ॥७॥
गङ्गाधरः-प्रतरित्यादि । यः पुरुपः पूव्वं ज्वरातपत्तेः, स्वप्ने प्रतैः मृतैः सह मदं। पिवेत्, यो वा स्वप्न शुना कुकु रेण कृष्यते करेणीक्रियते, सोऽपि घोरं ज्वरमासाद्य न जीवेन न च सृज्यते । एतत्पूर्वरूपको ज्वरोऽसाध्य इत्यर्थः ।। ८
गङ्गाधरः-लाक्षेत्यादि। यः पुरुषः। प्रकरणात स्वप्ने पूव्वेम् अन्तिकात स्वनिकटमवधीकृत्य अम्बरमाकाशं लाक्षालक्ताम्बरामं लाक्षालक्तन रक्तम् अम्बरं वस्त्रं तदाभं पश्यति स परं रक्तपित्तमासाद्य तेन रक्तपित्तेन अन्ताय मरणाय नीयते यमालयं नीयते इत्यर्थः। कर्मणि गत्यर्थखाच्चतुर्थी। एतत्पूर्वरूपकं रक्तपित्तमसाध्यमित्यर्थः ॥९॥
गङ्गाधरः-रक्तस्रगित्यादि। यो वा पुरुषः स्वप्ने रक्तस्रक रक्तपुष्पमालावान भूखा रक्तसङ्गिो रक्तम्रक्षितसङ्गिो भूखा रक्तवासाश्च भूखा मुहुर्हसन् सन् नार्या नीयते स रक्तं रक्तपित्तमासाद्य सीदति म्रियते । एतत्पूर्वरूपकश्वासाध्यम् ॥१०॥
गङ्गाधरः-शूलाटोपेत्यादि । यस्य गुल्मस्य पूवरूपाण्येतानि शूलाटोपात्रकूजातिमात्रदोब्बल्यनखादिवैवण्यांनि तस्य गुल्मन ग्रहो ग्रहणम् अन्तकरः विशेषितमेतदरिष्टम्। अन्तिकादिति समोपात्। रक्तं प्राप्येति रक्तपित्तं प्राप्य। सीदति म्रियते ॥५-१०॥
चक्रपाणिः--आटोपः कुक्षौ शब्दवदवातभ्रमणम्। गृह्यते अनेनेति ग्रहो लिङ्गमित्यर्थः ।
For Private and Personal Use Only