________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः सूत्रस्थानम्।
८३ इत्यादौ पय्यु दासः। अभाव इत्यत्र च नत्र उभयार्थे। अथ पटोऽयं न पटो घटत्वेनेत्यादौ घटखविशिष्टपट-पटखावच्छिन्नपटयोस्तादात्म्येन अन्वयासिद्धिः प्रसज्यखाभावात् । सति हि सामान्येन तद्ग्रहे तत्पृथक्लग्रहस्तादात्माग्रहेणैव । न ह्यप्रसज्यघटखविशिष्टपटपटवावच्छिन्नपटयोः। सामान्य पटख घटखविशिष्टपटपटखविशिष्टपटयोः पृथत्तवग्रहो भावश्चति। परन्तु घटखविशिष्टनियामकमसिद्धसंसर्गस्य समवायस्य बिरोधिघटखपटयोरयोगाख्यं पृथक्त्वं तच्चाद्रवयवाद घटवस्य विभागभिन्नमेव तदेव नबा द्योत्यं स्यात् ग्यधिकरणधविच्छिन्नाभावो यः परैरुच्यते स संसर्गाभाव एव पय्युदासना व्यधिकरणधर्मास्य प्रतिषेधात् स धर्मामात्रसंसर्गस्य विधानात् अत्यन्ताभाव इति। प्रतियोगितावच्छेदकस्तु समवायवरूपधाभावात् समवायिसमुदाय एव धर्माधर्मिसमवायस्य तस्य तस्य साधारणसमवायाद व्यवच्छेदकः, एवं सति घटखनिष्ठटत्तिनियामकता प्रसज्यसमवायसंसर्गप्रतियोगिताकासंयोगलक्षणपृथक्त्वशाली पट इति बोधः। न तु घटखप्रतियोगिकभेदवत् पटखशाली पट इति बोधः। भेदवत्तया बोधे तादात्म्ये नान्वयप्रसज्यताजनकप्रयोगस्य हेतुखात् । न वा पटवावच्छिन्नमतियोगिताकपृथक्खाश्रयो घटखविशिष्टो घट इति यावदिति बोधः। निघंटे भूतले घटत्वेन पटो नास्तीत्यादौ पटखावच्छिन्नप्रतियोगिताकभेदवद्धटखविशिष्टो भूतलेऽस्तीति बोधानुदयात् निर्घटखात् अस्तीति कर्त्त विहिततिङन्तपदस्य घटत्वेनेति विशिष्टार्थेतृतीयान्तेन सहान्वयासम्भवाच्च। घटखनिष्ठाधेयतानियामकतया प्रसज्यसमवायस्य प्रतिषेधात्। समवायप्रतियोगिकभेदवदयोगाख्यपृथक्तवान् पटो निर्घटे भूतलेऽस्तीति वो निद्दोषः। ___आन्वीक्षिकीन्याये चाप्युक्त गौतमेन-“प्रत्यक्षानुमानोपमानशब्दाः प्रमाणांनि ।” इति प्रमाणनिद्देशसूत्रस्यानुयोगसूत्रम्। “न चतुष्टमैतिह्या
पित्तिसम्भवाभावप्रामाण्यात् ।” अस्य वात्स्यायनभाष्यम्,-"न चखाय्येव प्रमाणानि। किं तर्हि ? ऐतिह्यमापत्तिः सम्भवोऽभाव इत्येतान्यपि प्रमाणानीति होचुरिति । अनिर्दिष्टप्रवक्तकं प्रवादपारम्पय्यमैतिहम् । अर्थादापत्तिपत्तिः। आपत्तिः प्राप्तिः प्रसङ्गः। यत्राभिधीयमानेऽर्थे यो. ज्योऽर्थः प्रसज्यते सोऽर्थापत्तिः। यथा मेघेष्वसत्सु दृष्टिने भवतीति। किमत्र प्रसज्यते ? सत्सु भवतीति । सम्भवो नाम अविनाभाविनोऽर्थस्य सत्ताग्रहणादन्यस्य सत्ताग्रहणम् । यथा द्रोणस्य सत्ताग्रहणादादकस्य सत्ताग्रहणम् ।
For Private and Personal Use Only