________________
Shri Mahavir Jain Aradhana Kendra
२६श अध्यायः }
www.kobatirth.org
सूत्रस्थानम् । अव्यक्तीभावस्तु रसानां प्रकृतौ भवत्यगुरसेऽणुरस*सम
न्विते वा द्रव्ये ॥ १५ ॥
अपरिसंख्येयत्वं पुनन तेषामाश्रयादीनां भावानां विशेषापरिसंख्येयत्वाद युक्तम् एकैकोऽपि ह्येषामाश्रयादीनां भावानां
Acharya Shri Kailassagarsuri Gyanmandir
गङ्गाधरः - अव्यक्तीभाव स्त्वित्यादि । रसानां मधुरादीनाम् अव्यक्तीभावस्तु खलु प्रकृतौ रसतन्मात्रासु अप्सु भवति वर्त्तते । ननु क्षीरेक्षुरसविकारादिषु माधुय्यविशेषोपलब्ध्याऽनुमीयते क्षीरेष्विक्षुरसविकाराणां माधुर्य्यान्माधु
पीभावो ऽव्यक्तरसान्तरयोगादेवेति । अत उच्यते-अणुरसे इति । अणुः सूक्ष्मो यो मधुराद्यन्यतम एव रसस्तस्मिन्नेवाव्यक्तीभावो न मधुरादिभ्योअतिरिक्त भावे । तदणुरससमन्विते स एवाणरसोऽव्यक्तो रसो न मधुरादिभ्यः षड्भ्योऽतिरिक्तः ।। १५ ॥
रसा
गङ्गाधरः- अपरिसङ्घयेत्यादि । अथ आश्रयाद्यपरिसङ्घ प्रयत्वादपरिसङ्ख्या कस्मादिति ? अत उच्यते - एककेत्यादि । षण्णां रसानामेकैकोऽपि रस आश्रयविशेषान्
*
९१७
काङ्कायनवाहीक भिषजा पुनः इति यदुक्तं तन्न युक्तम् । यस्मादेषां मधुरादीनां गुणविशेषान् कम्प
हि
चक्रपाणिः - अव्यक्तरसपक्षं निषेधयति-अव्यक्तीत्यादि । अव्यक्तीभाव इत्यभूततद्भावे विप्रत्ययेन रसानां मधुरादीनां व्यक्तानामेव कचिदाधारेऽव्यक्तत्वं नान्यो मधुरादिभ्योऽव्यक्तरस इत्यर्थः ; रसानामिति मधुरादीनां पण्णाम् ; प्रकृतावित्यादि - प्रकृतौ कारणे जल इत्यर्थः ; अव्यक्तत्वञ्च रससामान्यमात्रोपलब्धिर्मधुरादिविशेषशून्या, सा च जले स्यात्, यत उक्त जलगुणकथने सुश्रुते "व्यक्तरसता रसदोपः" इति इहापि च "अव्यक्तरसच" इति वक्ष्यति, लोकेऽपि चाव्यक्तरसं द्रव्यमास्वाद्य वक्तारो वदन्ति – “जलस्येवास्य रसो न कश्चिन्मधुरादियुक्तः" इति ; विशेषमधुराधनुपलब्धिश्चानुद्भूतत्वेन, यथा- - दूरादविज्ञायमानविशेषवर्णे वस्तुनि रूपसामान्यप्रतीतिर्भवति, न शुक्लत्वादिविशेषबुद्धिरिति तथाऽनुरसेऽव्यक्तीभावो भवति, प्रधानं व्यक्त रसमनुगतोऽव्यक्तत्वेनेत्यनुरसः, यथा - - वेणुयवे मधुरे कपायोऽनुरसः, यदुक्तम् - " रुक्षः कषायानुरसो मधुरः कफपित्तहा' इति अनुरससमान्यत इति सर्व्वानुरसयुक्त, यथा-विषे, वचनं हि"उष्णमनिर्देश्यरसम्” इत्यादि किंवा अणुरससमान्वत इति पाठः तेन, अणुरसेनैकेन मरिचेन युक्त शर्करापानके कटुत्वमव्यक्तं स्यात् । अपरिसंख्येयपक्षं दूषयति — अपरीत्यादि । तेषामिति रसानामपरिसंख्येयत्वं न युक्तम्, आश्रयादीनां भावानामित्याश्रयगुणकर्म्मसं स्वादानां,
;
;
अनुरसेऽनुरसेति वा पाठः ।
For Private and Personal Use Only