________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६४
चरक-संहिता। अष्टोनिान्दतीयः अचिन्तनाच्च कार्याणां ध्र वं सन्तर्पणेन च । स्वप्नप्रसङ्गाच्च नरो वराह इव पुष्यति ॥ २० ॥ यदा तु मनसि क्लान्ते कम्मात्मानः क्लमान्विताः।
विषयेभ्यो निवर्तन्ते तदा स्वपिति मानवः ॥ २१ ॥ रक्तशाल्यादीनां सुतरामनुक्तानां प्रयोगः काश्य हितो लघुसन्तर्पणन्तु यदिति सूत्रेणैव प्रतिपादितो भवति। वस्तय इत्यस्य विशेषणं स्निग्धमधुरा इति। गन्धमाल्यादीनां मनःप्रहर्षणखात् पुष्टिकरत्वम् । यथाकालं यस्य दोपस्य यश्च यः कालस्तस्मिन् काले चीयमानस्य तस्य दोपस्पावले चनं निहरणापचय करणमित्यर्थः ॥१९॥
गङ्गाधर-प्रशस्ततमान्याह ---अचिन्तनाच्चेत्यादि । कार्याणामिति पदेन सत्कर्मकरणेऽपि चिन्ताव्यवच्छेदार्थ चिन्तामात्रस्यैव कपणखात्। वराह इत्यनेन पुष्टिकरणे प्रशस्ततमलं ख्यापिनम् । स्वप्नासकादिति सततनिद्रयाऽतिमात्रनिद्रया चेत्येताभ्यां वानप्रस्तावा निदायाः स्थौलाकाश्ययोः प्रशनभेषजत्वेन विशेषादुपदेशं कत्त मारभते--यहा बिल्यादि। मननीति चेतसि । क्लान्ते इति क्लमान्विते । कमस्तक्तः सुश्रुत योऽनायासत्रमा देश प्राद्धः श्वासवज्जितः । क्लमः स इति विज्ञ य इन्द्रियार्थप्रवाधकः ॥” इति, देहकमाभिप्रायेण उक्तस्तदनुसारेण मनःप्रतीनां निश्चेष्टता लमः । कम्मरमान इन्द्रियाणि। कालस्वभावात् श्रमादिहेत्वतरतो वा मनसि चेष्टाहीने मनःप्रयुज्यानीन्द्रियाणि क्लमान्वितानि भूत्वा विषयेभ्यः शमस्वादिभ्यो निवन्ते यदा तदा मानवो राशिपुरुषः स्वपितीत्यतो न परमात्मा सुप्तोऽनुगीयते । एतेन समनस्कन्द्रियाणां विषयतो नित्तिनिद्रेति ख्यापितम्। तस्याश्च भेदाः ..."तमोभवा" इत्यादिनात्रैवाध्याये वक्ष्यन्ते इति । कश्चित् तु-एकस्तु खन्ना निरिन्द्रियप्रदेशे मनोऽवस्थानमित्याह, परे तु मेध्यामनःसंयोगो निद्रा स्वप्नः। पुरी तन्मनःसंयोगो निद्रासुषुप्तिरित्याहुः। तदमूलकम्। वस्तुतस्तु कर्मात्मान इत्यनेन प्रशातिकादावप्यनुसतव्यम्। अचिन्तनाच्चेत्यादिना प्रकृष्ट श्रृंहणकारणमुच्यते, स्वप्नप्रसङ्गो नित्यं स्वप्नमतिमात्रञ्च ॥ १९॥२०॥
चक्रपाणिः-सम्प्रति प्रस्तावानुगतं स्थौल्यकाश्यचिकित्साप्रधानभूतं स्वप्नं निद्रारूपं सर्वतो निरूपयति-यदा वित्यादि। मनसीत्यन्तःकरणे किंवा मनोयुक्त आत्मा मन इत्युच्यते, तस्मिन्
For Private and Personal Use Only