________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१ अध्यायः
सूत्रस्थानम् ।
७८७ संसर्गाद विष्यन्दित्वादबहुत्वाद*व्यायामासहत्वाच्च स्वेदाबाधः। तीक्ष्णाग्नित्वात् प्रभूतकोष्ठवायुत्वाच्च क्षुदतिमात्र पिपासातियोगश्चेति ॥४॥
भवन्ति चात्र।
मेदसावृतमार्गत्वाद्वायुः कोष्ठे विशेषतः। चरन् सन्धुन्नयत्यग्निमाहारं शोषयत्यपि ॥ तस्माद स शीघ्र जरयत्याहारश्चापि काङ्क्षति। विकारांश्चाश्नुले धोरान कांश्चित् कालव्यतिक्रमात् ॥५॥ एतायुपद्रवकरौ विशेषादग्निमारुतौ।
एतौ हि दहतः स्थलं वनदावो वनं यथा ॥६॥ समधातुवात् । दोगेन्व्यन्तु मेदोदोपात्, मेदो हि टुष्टदुर्गन्धिमत् दुर्गन्धाय भवति । दुष्टमेदसो दुर्गन्धिखे हेतुमाह मेदसः स्वभावात् स्वेदनलाच ति। पुसः स्वेदजनकखे हि मेदसः स्वभाव एव हेतुः। स्वेदातिशयाच गात्रे दौगन्ध्यं स्यादिति भावः। स्वेदावाध इति स्वेदस्यानिवृत्तिः। तत्र हेतुर्मेदसः श्लेष्मसंसर्गः। श्लेष्मा हि विष्यन्दी स्नेहगुणात् । तत्संसर्गण मेदसोऽपि विष्यन्दनं बहुखात् । बहुमेदा हि श्लेष्मसंसर्गण सुतरां विस्यन्दते। व्यायामासहखाच्चेति व्यायामासहत्वं ह्यतिस्थूलस्य देहशैथिल्यात् सौकुमार्यात् देहगुरुवात् दौर्बल्याच्चेति पूर्वोक्ता हेतवोत्राप्युन्नेयाः। तीक्ष्णाग्निखं हि पित्ताद् भवति ॥४॥
गङ्गाधरः--अत्र तु प्रभूतकोष्ठवायुवमुक्तमित्यतः प्रभूतकोष्ठवायुत्वेऽपि तीक्ष्णामित्वं दर्शयितुमाह--भवन्तीत्यादि। स इति मेदस्वी। कालव्यतिक्रमात् वयसः कालाधिक्यात् ।।५।६॥ दुष्टमेदोदुर्गन्धयुक्त भवति, स्वभावादिति स्वभावादपि मेद आमगन्धित्वेन दुर्गन्धम्, स्वेदलत्याच्चेति सति च स्वेदे दुर्गन्धतानुभवसिद्धैवेत्यर्थः, श्लेष्मसंसर्गादिभ्यो हेतुभ्यः स्वेदावरोधो ज्ञेयः ॥ ३॥४॥
चक्रपाणिः- मेदसेत्यादौ वायोरनतिवृद्धत्वेनाग्निसन्धुक्षणत्वम्, न वैषम्यापादकत्वम्, यतः, अतिवृद्धो हि वैषम्यं वह्नः करोति वायुः ; स इति मेदस्वी ; कालव्यतिक्रमादिति भोजनकालाति* अत्र गुरुत्वादित्यधिकः पाठश्चक्रे ।
For Private and Personal Use Only