________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६८
चरक-संहिता।
[महारोगः विशेषेण वातस्थानम्। स्वेदो रसो लसीका रुधिरमामाशयश्चेति पित्तस्थानानि । तत्राप्यामाशयो विशेषेण पित्तस्थानम्। उरः शिरो ग्रीवा पाण्यामाशयो मेदश्च दीनि व्यानापानवातयोः सञ्चारस्य स्थानानि वैशेपिकाणि। तत्रापि पकाशयो विशेषेण वोव्यः। समानापानव्यानानां त्रयाणामधिष्ठानखात् प्रायेण वस्त्यादिषु स्थानेषु वातविकारा भवन्ति । एषु च स्थिते वाते जिते सव्ववातविकारजयः स्यादित्यभिप्रायेणोक्तान्येतानि स्थानानि। उक्तं हि सुश्रुते--- “तत्र समानवानः श्रोणिगुदसंश्रयः, श्रोणिगुदयोरुपयेधो नाभेः पकाशय इति। प्राणोदानो समानश्च व्यानश्चापान एव च। स्थानस्था मारुताः पञ्च यापयन्ति शरीरिणम् ॥ वायुयो वक्तसञ्चारी स प्राणो नाम देहधृक् ॥ सोऽन्नं प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बते। प्रायशः कुरुते दुष्टो हिक्काश्वासादिकान् गदान् ॥ उदानो नाम यस्सूद्ध मुपैति पवनोत्तमः। तेन भाषितगीतादि विशेषोऽभिप्रवर्तते । ऊई जत्रुगतान् रोगान् करोति च विशेषतः॥ आमपकाशयचरः समानो वह्निसङ्गतः। सोऽन्नं पचति तज्जांश्च विशेषान् विविनक्ति हि । गुल्मानिसङ्गातिसार-प्रभृतीन कुरुते गदान्॥ कृत्स्नदेहचरो व्यानो रससंवाहनोद्यतः॥ स्वेदामृक्स्रावणो वापि पञ्चया चेष्टयत्यपि ।। ऋद्धश्च कुरुते रोगान् प्रायशः सव्वदेहगान ॥ पकाधानालयोऽपानः काले कषेति चाप्ययम्। समीरणः शकुन्सूत्र-शुक्रगर्भात्तेवान्यधः॥ ऋद्धश्च कुरुते रोगान् घोरान् वस्तिगुदाश्रयान,। शुक्रदोषप्रमेहाश्च व्यानापानप्रकोपजाः॥ युगपत् कुपिताश्चापि देहं भिन्दुारसंशयम् ॥” इति वचनैः वातिकस्थानान्युक्तानि।
पित्तस्थानान्याह-स्वंद इत्यादि। लसीका देहोदकस्य पिच्छाभागः। तत्राप्यामाशयः पितस्य विशेषेण स्थानम् पाचक-रञ्जक-भ्राजकानां त्रयाणा मधिष्ठानखात्। प्रायेणेतेषु स्थानेषु स्थितस्य पित्तस्य जितले सर्वपित्त विकारावजयः स्यादित्यभिप्रायेणोक्तानि। आमाशयः पकामाशयमध्यम् । सुश्र ते हि पक्कामाशयमध्यं पित्तस्येत्युक्तम् ।
श्लेष्मणः स्थानान्याह-उर इत्यादि। अत्रामाशय इत्यामाशयस्योर्दाआह-तेपामित्यादि। पुरीपाधानं पक्वाशयः । यद्यपि प्राणादिभेदभिन्नस्य वायोः पृथगेव स्थानानि वक्ष्यति, यथा, --- “स्थानं प्राणस्य शीर्पोरःकण्ठजिह्वास्यकर्णनासिकाः” इत्यादि, तथापीदं वैशेषिकं स्थानं ज्ञेय, या, अन्न प्रायो वातादिविकारा भवन्ति, भूताश्च दुर्जया। अत्र च विजिते
For Private and Personal Use Only