________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७श अध्यायः सूत्रस्थानम् ।
७२१ तृट्श्वासमांससङ्कोच-*-मोहहिकामदज्वराः । विसर्पमम्मसंरोधाः पिड़कानामुपद्रवाः ॥ ५८ ॥ क्षयः स्थानञ्च वृद्धिश्च दोषाणां त्रिविधा गतिः । ऊर्द्धश्चाधश्च तिर्यक् च विज्ञ या त्रिविधापरा ॥ त्रिविधा चापरा कोष्ठ-शाखामास्थिसन्धिषु । इत्युक्ता विधिभेदेन दोषाणां त्रिविधा गतिः ॥ ५ ॥ गङ्गाधरः--उपद्रवानाह-वृडित्यादि। मर्मसंरोधो वक्ष-उपरोधः ॥५८॥ गङ्गाधरः-अथोदिष्टदोषाणां त्रिविधा चोक्ता गतिरपि विस्तरेणाह-क्षय इत्यादि । गतिरवस्था प्रकारश्च । स्वस्थातुरसामान्येन वातादीनां त्रिधा गतिः। तत्रातुराणां वातादेः क्षयश्च वृद्धिश्च क्षयवृद्ध भयम् । क्षयद्धिसहचरस्थानञ्चेति चतुर्दापि त्रिधैव, ततो नातिरेकात् । स्वस्थानान्तु स्थानं साम्यमेवेत्यर्थः तात्पय्येतो व्याख्येयः। तत्र क्षयस्त्ववयवापचयः, न च ध्वंस एव । स्थानं समत्वेनावस्थानम। द्धिरवयवोपचयः। स च द्विधा स्वस्थानस्थो नान्यो दूषक एव, यस्तु चय इत्युच्यते। द्वितीयस्तु स्वस्थानात् प्रसारी दूष्यदूषको विशिष्टव्याधिजननोन्मुखो यस्तु प्रकोप इत्युच्यते। क्षयलक्षणान्युक्तानि पाक्, सृद्धिलक्षणान्येषाम् सुश्रते-यथा “वृद्धिः पुनरेषां स्वयोनिवर्द्धनात्युपसेवनाद्भवति। तत्र वातवृद्धौ खक पारुष्यं काश्यं काष्ण्यं गात्रस्फुरणमुष्णकामिता निद्रानाशोऽल्पवलत्वं गाढ़वर्चस्त्वञ्च । पित्तवृद्धौ पीतावभासता सन्तापः शीतकामिखमल्पनिद्रता मूर्छा वलहानिरिन्द्रियदौर्बल्यं पीतविण्मूत्रनेत्रखञ्च । श्लेष्मवृद्धौ शौक्ल्यं शैत्यं स्थैर्य गौरवमवसादस्तन्द्रा निद्रा सन्ध्यस्थिविश्ले पश्चेति” त्रिविधम् । गत्यन्तरमाह-ऊद्ध मित्यादि। अत्रापि गतिरित्यनुवत्तते। एषा गतिरू.दिगमनरूपैवावस्था प्रायेण वृद्धावस्थायामेव ॥
गत्यन्तरमाह-त्रिविधेत्यादि। अत्र चकारादगतिरनुवर्तते। तेन कोष्ठे गतिरेका, शाखासु गतिरेका, मास्थिसन्धिषु गतिरेका, कष्टसाध्यल
चक्रपाणिः--सकोथ: प्रतिभावः ॥ ५८ ॥ चक्रपाणिः-सम्प्रति दोषाणां गतिं विवृणोति-क्षय इत्यादि। स्थानं स्वमानावस्थानं, गतिः * सङ्कोथ इति वा पाठः।
For Private and Personal Use Only