________________
Shri Mahavir Jain Aradhana Kendra
१५ अध्यायः !
www.kobatirth.org
सूत्रस्थानम् ।
६५१
हारसात्मासत्त्वप्रकृतिवयसामवस्थान्तराणि । यान्यनुचिन्त्य - मानामि विमलविपुलबुद्धेरपि बुद्धिमाकुलीकुर्युः किं पुनरल्प
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिक्षणमवस्थान्तराणि जायमानानि सूक्ष्माणि भवन्ति । यानि सूक्ष्माणि दोषभेषजादीनां प्रतिक्षणमवस्थान्तराण्यनुचिन्त्यमानानि विमलविपुलबुद्धेरपि पुरुषस्य बुद्धिमा कुलीकुर्यु रल्पबुद्धे जेनस्य तु किम् । यदाकुलीकुर्य्य बुद्धिमल्पबुद्धेस्तानि दोषभेपजादीनां सक्ष्माण्यवस्थान्तराणि । तत्र दोषाणामवस्थान्तराणि खलु क्षयवृद्धिसाम्यानि तथोर्द्धाधस्तिर्य्यगगमनानि कोष्ठशाखामर्मास्थिसन्धिसमाश्रयणानि तथा स्वस्थानावस्थानपरस्थानप्रस्थानस्थानाकर्षणानि च तथा स्वातन्त्र पारतन्त्रासमतन्त्रत्वानि तथा बलाबलमध्यबलानि तथा धातुविशेषाश्रयणधातुविशेषदूषणादीनि तथा कालमाकृतखवैकृतखदूष्यानुगुणत्वादीनि चेति । एवं भेषजानामवस्थान्तराणि तरुणलवृद्धत्वमध्यलाई वशुष्कलजन्तुभक्षितत्वाभक्षितत्वसुदेशोत्पन्नत्वानुत्पन्नख -- द्रव्यान्तर - मिश्रितत्वामिश्रितत्वस्वरसादि-कल्पनायोम्यलायोग्यत्व सम्पूर्णा सम्पूर्ण रसवीय्य-विपाक-गुण-प्रभावतत्तत्पुरुषदोषानुरूपकर्मकरत्वादीनि । देशस्यावस्थान्तराणि जाङ्गलानूपसाधारणानि । तेषां सम्पन्यापदश्च । कालानामवस्थान्तराणि शिशिरादिषडृतुरूपाणि प्रातरादीनि च स्वलक्षणालक्षणातिलक्षणमिथ्यालक्षणानि च । शारीराणि स्वास्थ्यातुय्येवाल्यपौगण्ड कैशोर यौवनमध्यवार्द्धक्यादीनि च व्याधितानि पक्कापकत्वकालरूपाणि । बलस्यावस्थान्तराणि साहजिकलकालकृतत्ववयःकृतत्वयुक्तिकृतत्वानि । शरीरस्यावस्थान्तराणि कृशत्वाकुशलमध्यत्वसारवत्त्वनिःसारखादीनि मृदुखामृदुखसौकुमार्य्यादीनि च । आहारस्यावस्थान्तराणि प्रकृतिकरणदेशकालसंयोगराशिप्रभृतीनि । सात्म्यस्यावस्थान्तराणि देशत ऋतुतः प्रकृतितश्च विकृतितश्च स्वभावतश्च व्यवस्थारूपाणि । सत्त्वस्य खलु
द्रव्यान्तरसंयुक्तत्वं, स्वरसादिकल्पनायोगित्वं, रसवीर्य्यविपाकैः प्रभावैश्च तस्मिन् देहे दोषादौ तत्तत्कार्य्यकर्त्तृत्वमेवमादीनि ; देशस्त्वानूपजाङ्गलसाधारण प्रशस्तादिभेदभिन्नः; कालावस्थान्तराणि
ऋतुभेदाः पूर्वाह्लादिश्व तथा व्याध्यवस्था ज्वराष्ट्राहादय इत्येवमादीनि ; बलन्तु सहजयुक्तिकृतम् उत्कृष्टापकृष्टमध्यादिभेदभिन्नम् ; शरीरन्तु स्थूलत्वसारवत्त्व निःसारवत्त्वादिभिः, तथा परिपालनीयदुष्टैर्म मद्यवयव । वपयादिभिश्च भिन्नम् आहारस्तु प्रकृतिकरणसंयोगराशिभेदादिभिर्भिन्नः ; सात्म्यन्तु देशतः कालतो व्याधितः प्रकृतितः स्वभावतोऽभ्यासतश्च भिन्नं स्यात् ; सत्वन्तु भय-शौर्य- विषादन्द्व पहर्षादियद्योगभिन्नं स्यात् ; प्रकृतिभेदास्त्वनेकप्रकार भिन्नवाताद्यारन्ध
ن
For Private and Personal Use Only