________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४श अध्यायः
सूत्रस्थानम् । स्वेदाधिकारे यद् वाच्यमुक्तमेतन्महर्षिणा । शिष्यस्तु प्रतिपत्तव्यमुपदेष्टा पुनर्वसुः ॥ ३१ ॥ इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते श्लोकस्थाने
स्वेदाध्यायो नाम चतुर्दशोऽध्यायः ॥ १४ ॥
च पट् स्वदा इति । इत्युक्तो द्विविधः स्वेद इत्यादिना ग्रन्थेनोक्तः । स्वेदाधिकारे महर्षिति पुनर्वसूपदिष्टेनाग्निवेशेन स्वेदाधिकारे यद्वाच्यं तदेतदुक्तं शिष्यैस्तु तत्प्रतिपत्तव्यमिहापदेष्टा पुनव्वेसुरिति ॥३१॥ __ अध्यायं समापयति---अग्नीत्यादि। पूर्ववद् व्याख्येयम्। इति स्वेदा ध्यायः। इति श्रीगङ्गाधरकविरत्नकविराजकृते चरकजल्पकल्पतरौ मूत्रस्थानीय
चतु देशस्वेदाध्यायनल्पाख्या चतुद्देशी शाखा ।। १४ ।।
वाते स्निाध इत्यादि संगृह्णाति, यत्र देशे यथायोग्य इति आमाशयाते वाते पूर्व इत्यादि। शेष सुगमम् ॥ ३१॥
इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थान
व्याख्यायां स्वेदाध्यायो नाम चतुर्दशोऽध्यायः ॥ १४ ॥
For Private and Personal Use Only