________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६१८
चरक संहिता |
| स्नेहाध्यायः
स्नेहयन्ति तिलाः पूव्व जग्धाः सस्नेहफाणिताः । कृशराश्च बहुस्नेहास्तिलकाम्बलिकास्तथा ॥ फाणितं शृङ्गवेरञ्च तैलञ्च सुरया सह । पिबेदरुतो भृतैमसेर्जीर्णेऽश्नीयाच्च भोजनम् ॥ तैलं 'सुराया मण्डेन वसां मज्जानमेव वा । पिबेत् सफाणितं चीरं नरः स्निह्यति वातिकः ॥ धारोष्णं स्नेहसंयुक्तं पीत्वा सशर्करं पयः । नरः स्निह्यति पीत्वा वा सरं दक्षः सफाणितम् ॥ संयोगसंग्रहः रसानां संयोगा यैद्रव्यैः काय्र्यास्तेषामेष सङ्क्षेपः । यथायोग्य वादिभिः सह रसः संयोजनीय इति ॥ ३३ ॥
गङ्गाधरः - - स्नेहयन्तीत्यादि । विचारणासु तिलपिष्टमिति यदुक्तं तत्र तिलमाह - भोजनात् पूर्वं सस्नेहफाणितास्तिलजग्याः स्नेहयन्ति । बहुस्नेहाः शरास्तिलमाvaarjat भोजनात् पूर्वं जग्याः स्नेहयन्ति । तथा तिलकाम्बलिकाः तिलबहुलकाम्बलिका यूपाः युषाः भोजनात् पूर्वं जग्यास्तथा स्नेहयन्ति ।
मद्यविचारणायां योगमाह - फाणितमित्यादि । फाणितमर्द्धावशिष्टपक इक्षुरसः । शृङ्गवेरमाद्रकम् । तत् पिष्ट्वा फाणितञ्च तैलञ्च त्रयमेकीकृत्य सुरया मिश्रयित्वा रुक्षो नरः पिवेत् । तस्मिन जीर्णे सति भृतै । सभजनञ्चाश्नीयात् । भृतैर्भटित्रीकृतेः ।
अपरश्च - तैलमित्यादि । सुराया मण्डन सह तेलं वसां मज्जानं वा पिबेद् वातिको नरः स्निह्यति । सफाणितं क्षीरं वातिको नरः पिवेत् ततः fafa |
अथ पयोविचारणायां योगमाह- धारोष्णं सशर्करं बहुसर्पिरादिरयुक्त पयः पीत्वा नरः स्निह्यति । सफाणितं दध्नः सरं वा पीला नरः स्निह्यति । आह-यवेत्यादि । रसे स्नेहार्थोक्तरस उचितः संयोगो येषां रससंयोगास्तेषां संग्रहणं
Acharya Shri Kailassagarsuri Gyanmandir
संग्रहः ॥ ३३ ॥
चक्रपाणिः - पूर्वमिति भोजनात् पूर्व्वम् । तिलप्रधानः काम्बलिकम्तिलकाम्बलिकः । फाणितम्
For Private and Personal Use Only