________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३श अध्याय
सूत्रस्थानम् ।
६०६ म्वद्याः शायितव्याश्च रुक्षा वातविकारिणः । व्यायाममथस्त्रीनित्याः स्नेह्याः स्थर्य चचिन्तकाः ॥२२॥ संशोधनाते येषां रुनणं संप्रवक्ष्यते । न तेषां स्नेहनं शस्तमुत्सन्नकफमेदसाम् ॥ अभियन्दाननगुदा नित्यं मन्दाग्यश्च ये।
सामूपिरीताश्च गभिण्यस्तालुशोषिणः ॥ इति। अच्छोपसंवया क्रूरकोष्ठस्य सप्तरात्रः प्रकर्षस्तथा मृदुकोष्ठस्याच्छोपसेवने त्रिरात्रः प्रकः । ओदनादिविचारणया स्नेहनप्रकर्षों नानुगतस्तस्य सम्यगलक्षणदर्शनेन प्रको वोध्यः ॥ २१॥ .
गङ्गाधरः अथ “स्नेयाः के" इति प्रश्नस्योत्तरमाह-स्वेद्या इत्यादि । वक्ष्यमाणा ये स्वयाः स्वेदाहोः स्वेदसाध्यव्याधिमन्तः। ये च शोधयितव्या वमनादिना। ये च कक्षा ये च वातविकारिणः । ये च व्यायामादिनित्याः नित्यं व्यायामकारिण नित्यं मद्यपायिनो नित्यं स्त्रीसम्भोगिनश्च। ये च चिन्तकाः सततचिन्ताकारिणस्ते सर्व स्नेह्याः स्नेहनार्हाः। तेषां स्नेहः कत्तव्य इति ॥२२॥
गङ्गाधरः----अथ के च न स्नह्याः” इति प्रश्नस्योत्तरमाह-संशोधनादित्यादि। यषां संशोधनाते रक्षण कर्तव्यं वक्ष्यते तेषां स्नेहनं न शस्तम् । ते तु न स्नेह्यास्तेषां संशोधने कर्लगे तु स्नेहः काय्यः। उत्सन्नकफमेदसाश्च स्नेहनं न शस्तम् । एवं ये खल्वभिप्यन्दाननगुदाः । अभिष्यन्दी सावं सवन्तावाननगुदौ येषां ते। तथा ये नित्यं मन्दाग्नयः। कचिन्मन्दाग्नयस्तु न स्नेहने प्रतिसाप्तरात्रिक इति च स्यात । एतच्च वक्ष्यमाणसद्यःस्नेहप्रयोगातिरिक्तप्रयोगे बोद्धव्यं, यदि वा, सद्यःस्नेहप्रयोगा अपि बाहेनैव स्नेहयन्ति, नुत्यर्थन्तु तेषु सद्य इन्युक्त; यदुक्त -"नाहावरं सप्तदिनं परन्तु स्निग्धो नरः स्वेदयितव्य इयः। नातः परं स्नेहनमादिशन्ति सात्म्योभवेत् सप्तदिनात् परन्तु" ॥२१॥
चक्रपाणिः -- सामान्येन स्नेह्यानाह स्वेद्या इति ।-- स्वेद्या, स्वतन्त्रस्वेदसाध्याः वातरुगा - दयः, शोधनाङ्गस्वेदसाध्यानान्तु 'शोधयितव्याः' इत्यनेनैव गृहीतत्वात् ; चिन्तका इति चिन्तांबहुलाः ॥ २२ ॥ . चक्रपाणि:--- अम्नेह्यानाह-- संशोधनात इत्यादि। येपां रुक्षणं वक्ष्यते लङ्घनवृहणीये.-.... " यादा महादीपा मर्मस्था व्याधयश्च ये । ऊरुस्तम्भप्रभृतयो रुक्षणीया निदर्शिताः॥" इत्यनेन
For Private and Personal Use Only