SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११श अध्यायः ५५१ सूत्रस्थानम् । एवं प्रमाणश्चतुभिरूपदिस्ट पुनर्भवे धर्मद्वारेववधीयेत । नदयथा गुरुशुश्र पायामध्ययने ब्रह्मचर्य्यायां दारक्रियायाम् अपत्योत्पादने मृत्यभरगणऽतिथिपूजायां दानेऽनभिध्यायां तपस्यनसूयायां देहबाङ्मानसे कर्मण्यक्किष्टं दहेन्द्रियमनोऽर्थबुद्धात्मपरीनायां मनःसमाधाविति। यानि चान्यान्यपि गङ्गाधरः-- उनि परलोके चतुर्भिः प्रमाणः स्थापिने यथा परलोकैषणा कर्तव्या. तदाह एवमित्यादि । एवमित्युक्तप्रकारेण चतुर्भिराप्तोपदेश-प्रत्यक्षानुमान-युक्तिभिः प्रमाणराप्तहरुपदिष्टे पुनभवे सति धर्मद्वारेप्ववधीयेत । कथं धम्मद्वारे प्ववधानं कुर्यात् ? तदाह -तद्यथेत्यादि। धर्मद्वारेष्वित्यस्य विशेषणं प्रत्येकं गुरुशुश्रूपायामित्यादि। प्रथमाश्रम खलपनयनानन्तरं गुरु. शुश्रपायां तथा वेदादीनामध्ययने रम्पद्वारे ब्रह्मचर्यायां धम्मेद्वारे कायवाङ्मनोभिमथुनत्यागो ब्रह्मचा--तदङ्गानि भैक्ष्यचर्यादीनि । ततः सब वेदादिशास्त्राध्ययनानन्तरं समावत्यै गृहाश्रमे कत्तव्ये दारक्रियायां विवाहकर्मणि यमद्वारे ततोऽपत्योत्पादने धर्मद्वारे जाते ह्यपत्ये ऋणमुक्तिः स्यात् । भृत्यभरणे मातापित्रादीनां भृत्यानां भरणे धर्मद्वारे । तथाऽतिधिपूजायामतिथिभोजनादौ । दाने नित्यं किश्चिद्यथाशक्तिदानक्रियायाम् । अनभिध्यायां परस्ववाच्छावज्जैने। नतो वानप्रस्थाश्रममाश्रित्य नपसि तपस्यायाम् । अनम्यायां परगुणेषु दोषारोपणवजने। तथैवाक्लिष्टे देहवाङ्मानसे कर्मणि धर्मद्वारेऽवधीयेत । ततश्चतुर्थमाश्रममाश्रित्य देहेन्द्रियमनोऽर्थबुद्धात्मपरीक्षायां खलु देहपरीक्षायामिन्द्रियपरीक्षायां मनःपरीक्षायामधेस्य विषयस्य शब्दादेः परीक्षायां बुद्धिपरीक्षायामात्मपरीक्षायाश्च धम्मद्वारेऽवधीयत! तथा मनःसमाधौ योगे धर्मद्वारेऽवधीयतेति। रित्यर्थः। युक्तिमुपसंहरति इति युक्तिरिति । अत्र बहुवक्तव्ये प्रमेये तथाविधोपयोगाभावात् विस्तरभयाच्च विस्तरो न कृतः ॥ ११॥१२॥ चक्रपाणिः-- सम्प्रति परलोकं व्यु पाद्य तदुपयुक्तधर्मसाधनान्याह एवमित्यादि । -धर्मद्वारेषु धर्मसाधनद्वारेषु, इह चातिथिपूजादीनि सद वृत्तोक्तान्यपि प्रकरणप्राप्तत्वेनोदाहरणार्थं पुनरभिधीयन्ते ; देहादिपरीक्षायामवधीयेत इति वचनादवधानोपदर्शनेन देहादीनां क्षयित्वादिधर्मनिरूपणेनोपजायमान भनि विषयानभिपणच जायमानमिच्छन्ति ; विपयेषु प्रसक्ति For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy