________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निषणीयः
५३२
चरक-संहिता। खल्वैतिह्यस्यान्तर्भावमनुमानेऽर्थापत्तिसम्भवाभावोपमानानामन्त वमनमाना-- वान्तरीयखेन तकस्य प्रामाण्यमाप्तोपदेशावान्तरीयवेनाप्तस्य प्रामाण्याङ्गीकृत्य स्वे स्वे तन्त्रे प्रत्यक्षानुमानाप्तोपदेशास्त्रय एव प्रमाणान्युक्ता इति। तत्र वैशेषिकेऽनुमानमुक्तम् । यथा-“हेतुरपदेशो लिङ्गमनमानं करणमित्यनान्तरम् । अस्येदमिति बुद्धापेक्षितखात्”। अस्येदं कार्यकारणं संयोगि च समवायि चेति लौकिकम् । “अस्येदं कार्यकारणं सम्बन्धश्चावयवाद्भवति”। “अभूदित्यपि । सति च कार्यदर्शनात् । एकार्थसमवायिकारणान्तरेषु दृष्टवात् । एकदेश इत्येकस्मिन् शिरः पुष्ठमुदरं मर्माणि तद्विशेषस्तद्विशेषेभ्यः । कारणमिति द्रव्ये काय्ये समवायात् । योगाद्वा । कारणे समवायात् कर्माणि। तथा रूप कारणकार्थसमवायाच । कारणसमवायात् संयोगः। कारणसमवायाच तूलकपिण्डावयवे वर्तमानः प्रचयाख्यं तूलकपिण्डमहत्त्वमारभते। संयुक्तसगवायादग्नेवशेषिकम् । दृष्टानां दृष्टप्रतिपादनाय प्रपञ्चोऽयं द्रष्टव्यः दृष्टाभावे । तद्वचनादाम्नायप्रामाण्यम्” इति । ___ व्याख्यातान्येतानि क्रमेण। तदयथा हेतुरपदेशो लिङ्गमनमानं कारणमित्यनान्तरमिति हेवादिकं सर्वमेकार्थकम् । हेतुरूपलब्धिविशेषस्य कारणं न तूपलब्धिसामान्यस्य। तदभिप्रायव्यञ्जनार्थमुक्तमपदेश इति। अनेन कारणेनैवमित्यपदेश इति सुश्रुतः। ततो लिङ्गं लिङ्गप्रतेप्रत्यक्षाऽयोऽननेति लिङ्गम्। यथा धूमेनाग्निः पूर्व प्रत्यक्षेण दृष्टः पश्चात् परोक्षोऽनुभूयते। अत एवानुमानं पूर्व प्रमाणेनोपलब्धमर्थजातमन पश्चान्मीयते ज्ञायतेऽनेनेत्यनमानं लिङ्गज्ञानेन लिङ्गिज्ञानमनुमितिः। तत्करणं यद्यपि लिङ्गज्ञानमनुमानं तथापि तजज्ञानस्य स्वरूपानुपपत्त्या यद्विपयं तज्ज्ञानं तदपि लिङ्गमनमानं करणमित्येकोऽथः। कस्मात् तेनानुमितिः स्यादिति ? अन आह--- "अस्येदमिति बुद्धापेक्षितत्वात्”। अस्येदं कार्यकारणं संयोगि समवायि चेति वक्ष्यते । तदवुद्धापेक्षितखालिङ्गेनानुमितिः स्यात् । पूर्व वा बुद्धियंत्र भवति। वह्निना काष्ठे दह्यमाने धूमो भवति, नाङ्गारे धूम इत्येवं पश्यन् ऊहयति विचारयति च-भवति नाग्निमन्तरेण धूमः, काष्ठमन्तरेण चाङ्गारे धूमाभावात् । तस्मादाडेन्धनाग्निजो धूम इति तर्काद बुद्धिः, पश्चात् परोक्षे स्थितवह्न धूमदर्शनेन मीयते-अस्ति खल्वाट्टैन्धनाग्निरमुत्र देशे इति तक्यते। इति च साध्या, न चानयोर्भेद उपलभ्यते पर्यायत्वात् गुरुतातबन्। अथ मतं. न कार्यकारणता साध्यते किं तर्हि ? तनावच्यवहार इति, तत्रोक्त---'तद्धावव्यवहारे' इत्यादि । तस्या हेतुफलताया
For Private and Personal Use Only