________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२४
चरक-संहिता। [ इन्द्रियोपक्रमणीयः कुत्सन् न कुत्सितं न प्रतिकूलोपहितमन्नमाददीत न पर्युषितमन्यत्र मांसहरितकशुष्कशाकफलभक्ष्येभ्यः॥
नाशेषभुक् स्यादन्यत्र दधिमधुलवणसक्तुसपिभाः । न नक्तंदधि भुञ्जीत। न सक्तनेकाननीयात्।न निशि न भुक्ता न बहून न द्विनोंदकान्तरितान न ब्छित्वा द्विजैर्भक्षयेत् । नानृजुः शातव्याः। न कुत्सन साधु वाप्यसाधु वा भवतु चान्नं किन्तु न निन्दयिखान्नं भुञ्जीत । तत्र यदि कुत्सितं भवति तदापि किं न निन्दितव्यमित्याहन कुत्सितम् कुत्सितमन्नं नाददीत, न प्रतिकूलैः प्राणिभिरुपहितं समीपगतम् । अन्नमिति भोक्तव्यं तावत् । तत्र निषेध्यमाह-न पय्युषितमिति। तत्रापि निषेध्यान्याह अन्यत्रेत्यादि। हरितमाईकादिकं शुष्कशाकं शुष्कपत्रादि । शुष्काशुष्कफलं भक्ष्यं घृतपूरपिष्टमोदकादयः एभ्योऽन्यत्र पय्युषितं नान्नमाददीत । अन्यत्रेति भिन्नमित्यर्थः । ___ कथमन्नादानमित्याह-नाशेषभुक् स्यादिति । पात्रावशेष रक्षयित्वा भुञ्जीतेत्यर्थः। निःशेषेण न भुञ्जीतेति यावत्। अन्यत्र दध्यादिभ्यः। दध्यादिभिन्नमन्नं न निःशेषण भुञ्जीत। दध्यादिकन्तु निःशेषेणैवेत्यर्थः । न नक्तं दधीत्यादि। “अलक्ष्मीदोपयुक्तलान्नक्तन्तु दधि वज्जितम्” इत्युक्तदोषखेनात्र दधिभोजनं रात्री निषिध्यते। आगमान्तरमपि--"दिवा कपित्थे वसति रात्री दधिन च सक्तुष। अलक्ष्मीः कलहाधारा कोविदारे कृतालया" ॥ इति । अत एवाह न सक्तनिति । एकान केवलान शकरावृतरहितान सक्तन दिवा नाश्नीयात्, न चाश्नीयान्निशि सक्तून, नापि भुक्त्वाश्नीयात् सक्तन, न वा बहून सक्तन, न च द्विािरं सक्तन नाश्नीयात् । नोदकान्तरितानिति उदकान्तर्गतान सक्तन् नाश्नीयात् । न छिन्वेति । द्विजेदन्तैश्छित्त्वा न भक्षयेत् । चव्वेयिता भक्षेत् । नाजुः न कुटिलः सन क्षुयात्, नानृजुरद्यात्, नानृजुः कुत्सितं स्वरूपत एक कदयत्वेन निन्दितम् ; हरितकमाईकादि ; शुष्कशाकं शुष्कपन्नादि ; भक्ष्या मोदकादयः ; नाशेषभुक् स्यात् निःशेषभोजी न स्यादित्यर्थः; नक्त दधिभोजननिषेधे आगमः-“दिवा कपित्थे वसति रात्रौ दनि च सक्त पु। अलक्ष्मीः कलहाधारा कोविदारे कृतालया ॥" एकानिति घृतशर्करारहितान् ; नोदकान्तरितान् नोदकं पृथक पीत्वेत्यर्थः।
For Private and Personal Use Only