________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
सूत्रस्थानम् । तानि चानुमतान्येषां तन्त्राणि परमर्षिभिः। भावाय भूतसङ्घानां प्रतिष्ठां भुवि लेभिरे ॥ १४ हिताहितं सुखं दुःखमायुस्तस्य हिताहितम् ।
मानञ्च तच्च यत्रोक्तमायुर्वेदः स उच्यते ॥ १५ स्थितिधृत्यव तस्य मूलभूतशास्त्रस्यार्थविस्तारस्तदर्थस्मृत्यैवेति तदनन्तर दयादिभिः सिद्धिपर्यन्ताभिनन्थनं तेन कीत्ता साधुभिग्राह्यसमिति ॥ १३ ॥
गङ्गाधरः-अग्निवेशादिकृततत्राणां पुनर्वसुसमीपस्थपहपिभिर्ग्राह्यत्वेऽपि प्रजानां हिताय वैद्य गृहीतव न वा इत्याह-तानीत्यादि। एषामग्निवेशादीनां तानि च तत्राणि परमर्षभिः पुनर्वसुसमीपस्थितैरनुमतानि सन्ति भूतसङ्घानां लोकसमूहानां भावाय स्थितये भुवि भूलोके प्रतिष्ठां वैद्य : पूज्यतां लेभिरे। नातिसक्षेपविस्तरमित्यादिभिः स्वयं वक्ष्यति ।। १४ ।।।
गङ्गाधरः ---नन्वेवं चेदग्निवेशप्रणीततत्रमायुर्वेदमूलकं व्याख्यातव्यं तदा तस्मिन् तन्त्र पारम्पय्योपदेशेनायुब्वेदग्रहणोपदेशानन्तरं प्रजाहितं किं पारम्पय्योपदेशेन शास्त्रमुक्तपित्याकाङ्क्षायाम्, अग्निवेशकृतस्यायुववेदमूलकतत्रस्याग्निवेशकृतवात् किं वेदवं नास्ति ? वेदो हि शाश्वतः किमस्ति वा वेदमूलकखात् तत्तत्रमूलकवादस्य तत्रस्यापि वेदखास्ति न वेति संशये च, अभिधेयसम्बन्धप्रयोजनज्ञानमन्तरेण न शिष्याः शास्त्र प्रवर्तन्ते इत्यतस्तत्प्रयोजनादिक शापयितु प्रथमत आयुर्वेद व्यक्तव्ये आयुक्वेदस्वरूपज्ञानमपेक्ष्यते इत्यत आयुर्वेदै खभिधेयमायुनिदेशपूर्वकमायुर्वेदश्च लक्षयति-हिताहितमित्यादि । हितश्चाहितश्च द्वयोः समाहार इति हिताहितं, हितप्रहितं सुखं दुःखञ्चेति। चतुविधमायुरर्थ' दशमहामूलीये स्वयं वक्ष्यते; तदाथा-शारीरमानसाभ्यां रोगाभ्यामनभिद्रुतस्यानमिभूतस्य च, विशेषेण यौवनवतः समर्थानुगतबलवीर्य
तन्तकरणोत्तरकालन्तु जनादरेण बुद्धयादिदेवतानुप्रवेश इति ; सिद्धिः साध्यसाधनज्ञानं, कीर्तिः कीर्तनं व®ज्ञानमित्यर्थः, नतु कीर्तियशोरूपा तस्या अज्ञानरूपत्वात, ज्ञानदेवताश्च इहोच्यन्ते, भवाय स्थितये रोगानुपहतजीवितायेति यावत्, प्रतिष्ठा जनोपादेयतयाबस्थानम् ॥ ११-१४॥
चक्रपाणिः---सम्प्रत्यायुर्वेदव्युत्पत्तिं कुर्वन् आयुर्वेदाभिधेयं दर्शयति, हिताहितमित्यादि-- हिताचाहितं, तथा सुखप्रयुक्रत्वात् सुखं, दुःखप्रयुक्रत्वात् दुःखं, एतञ्च चतुःप्रकारमप्यायुरर्थे दश
For Private and Personal Use Only