________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः सूत्रस्थानम्।
३५६ परुषस्यातिमात्रस्य सूचकस्यानृतस्य च । वाक्यस्याकालयुक्तस्य धारयेद वेगमुस्थितम् ॥ देहप्रवृत्तिर्या काचिद वर्तते परपीड़या। स्त्रीभोगस्तेयहिंसाया तस्या वेगान् विधारयेत् ॥ १७ ॥ पुण्यशब्दो विपापत्वान्मनोवाकायकर्मणाम् । धर्मार्थकामान् पुरुषः सुखी भुङ्क्त चिनोति च ॥ १८ ॥
गुणवति भावे दोषारोपणेच्छा, अतिराग उचित एव विषये पुनःपुनर्मनःप्रवृत्तिः। एतेषां मनःकम्मेणामशस्तानां वेगान् धारये। अभिध्यायाश्च परस्त्रविषयकस्पृहायाश्च वेगानित्यन्वयः॥
अशस्तानि वाकर्माणि दर्शयति–परुपस्येत्यादि। परुषस्य परोझै जकस्य ककेशात्मकस्य वाक्य त्य। अतिमात्रस्य सूचकस्यातिशयेन परेषामनिष्टजनकाभिधायकस्य वाक्यस्य। अनृतस्य मिथ्यात्मकस्य च वाक्यस्य । अकालयुक्तस्य अप्रास्ताविकतेनायुक्तस्य वाक्यस्य । उत्थितं वेगं धारयेत । एवंविध वाक्यमुपस्थितमागतं न वदेत् । कायकर्माणि दर्शयति-देहेत्यादि । परपीडया परपीड़ाहेतवे। स्त्रीभोगस्तेयहिंसा चादियेषां ते स्त्रीभोगस्तेयहिंसादयः। आदिना प्रधर्षणादिः । गुधिभिमुखपादप्रसारणादिः परपीड़या यद्यपि न भवति तथापि प्रज्ञापराधात् तद्वर्जनं बोध्यम् । ते जायन्ते यया चेष्टया तस्याः ॥१७॥ ____गङ्गाधरः-इत्येवमशस्तानां मनोवाकायकम्मणां वेगविधारणात् किं फलमुत्पद्यते इत्यत आह-पुण्यशब्द इत्यादि। पुण्यः पावनः शब्दो वाचकत्वेन यस्यासौ पुण्यशब्दः । पुण्य इति लोके प्रख्यायमानः पुरुषः मनोवाकाय
अशस्तं वचनकर्माह-परुषस्येत्यादि। परुषं परोद्वजकं वचनम्, अतिमात्र बहु, सूचक परारत्यभिधायकम् , अनृतमपार्थकम्, अकालयुक्तमप्रस्तावापतम्।
अशस्तं देहकर्माह-देहेत्यादि। परपीड़या परपीड़ानिमित्तमित्यर्थः। स्त्रीभोगः परस्त्रीभोगः, स्तेयं परद्रव्यग्रहणं, हिंसा विधिरहिता प्राणिपीड़ा, आदिग्रहणात् गुह्यद्यभिमुखपादप्रसारणादि गृह्यते ।। १७ ॥
चक्रपाणिः--एवं कृते यद्वति तद्दर्शयति -पुज्येत्यादि । पुण्यः पावनः शब्दो यस्यासौ
For Private and Personal Use Only