________________
Shri Mahavir Jain Aradhana Kendra
५म अध्यायः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
करञ्जकरवीरार्क - मालती ककुभासनाः । शस्यन्ते दन्तपवने ये चाप्येवंविधा द्रुमाः ॥ २६॥ धायरयास्येन वैशद्य-रुचिसौगन्ध्यमिच्छता । जातीकटुकपूगानां लवङ्गस्य फलानि च ॥
गङ्गाधरः- दन्तपवनार्थं मानाह करजेत्यादि । ककुभोऽर्जुनः, असनः पीतशालः । एवंविधा एवंरसा इत्यर्थः । अत्र दन्तकाष्ठान उक्ता अन्यत्र तद्यथा
३०३
“नाद्यादजीर्णवमथु श्वासकासज्वरार्द्दितः ।
तृष्णास्यपाकहुन्नेत्र-शिरःकर्णामयी च तत् ॥” इति ।
अत्र तदिति दन्तपवनमिति । अथात्र मुखकार्य्यवसामान्याज्जिह्वानिलखनं गुणतो वक्तुमुचितमपि ग्रन्थबाहुल्यभयानोक्तं, तदपि बोध्यमन्यत्रोक्त,
तद्यथा
“मुवर्णरौप्यताम्राणि त्रपुरीतिमयानि च । जिह्वानिलेखनानि स्युरतीक्ष्णान्यनृजूनि च ॥ जिह्वामूलगतं यच्च गलमुच्छ्रासरोधि च । सौगन्ध्यं भजते तेन तस्माज्जिह्वां विनिर्लिखेत |" “जिह्वानिर्लेखनं शस्तं मृदु श्लक्ष्णं दशाङ्गलम् ॥” इति ।
For Private and Personal Use Only
1
सुवर्णेत्यादि । त्रपु सीसकं, रीतिः पित्तलम्, अतीक्ष्णानि धाररहितानि, अनुजूनि वक्राणि । अन्यत्रोक्तकम्पपदर्शनपूर्वकतद्विधिमाह - जिह्वत्यादि । यद्यस्मात् मल जिह्वामूलगतमुच्छासरोधि च भवति तस्माज्जिह्वां विनिलिखेत । तेन सौगन्ध्यं भजते मुखमिति शेषः । यद्वा तेनेति वक्ष्यमाणजिह्वाविनिलखनेनेत्यभिप्रायेण यच्चेति मलमित्यनेन योगः । चः पुनरर्थे ॥ २६ ॥
गङ्गाधरः--- मुखकार्यखसामान्यात् ताम्बूलभक्षणरूपेण मुखे धाय्र्याप्याहघाणीत्यादि । जातीत्यादीनां फलानीत्यनेनान्वयः । जात्याः फल' जातिफलाख्यं कटुकस्य लताकस्तूर्य्याः फलानि, पूगस्य गुवाकस्य फलानि, लवङ्गस्य यद्यपि पुष्पवृन्तं लवङ्गमाहुस्तथापि तत्पुष्पट्टन्तरूपेण यत दृश्यते तदेव ऽज्जुनः, एवंविधा एवंरसा इत्यर्थः । कटुकं लताकस्तूरी, यद्यपि लवङ्गस्य वृन्तमभिप्र ेतं तथापि बहूनां फलस्य ग्राह्यत्वात् छत्तिणो गच्छन्तीति न्यायेन सामान्येन फलमित्युक्तम् ॥ २५--२७ ॥