________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः
सूत्रस्थानम् ।
२६३ परं द्विकालपायी स्यादहः कालेषु बुद्धिमान् । प्रयोगे स्नैहिके त्वेकं वैरेच्यं त्रिश्चतुः पिबेत् ॥ १४ ॥
ननु स्नानाद्यनन्तराष्टकालेष्वेवव पिबेन्न वेत्यत आह-परमित्यादि। त्रिविधान्यतमकस्य धूमस्य नवधा पान नवधा मोक्षश्च नाहः कालेष्वष्टसु, परन्तु बुद्धिमान् स्वशरीरदोषोद्रेक बुद्धा प्रयोगे प्रायोगिकधमे पेये अह्नः कालेषु स्नानाद्यनन्तरादिनिद्रान्तान्तवष्टसु दिवाकालेषु मध्ये द्विकालपायी स्यात्, तथा च स्वशरीरवातकफोक्लेशातिशयं बुद्धा स्नाखा भुक्त्वा च वा, स्नाखा समुल्लेख्य च वा, स्नाखा क्षुत्त्वा च वा, स्नाखा दन्तान् विघृष्य च वा, स्नाखा नावनान्ते च वा, स्नात्वाञ्जनान्ते च वा, स्नाखा निद्रान्ते च वा। भुक्त्वा समुल्लेखा च वा, भुक्त्वा क्षुत्वा च वा, भुक्त्वा दन्तान् विघृष्य च वा, भुक्त्वा नावनान्ते च वा, भुक्त्वा अञ्जनान्ते च वा, भुक्त्वा निद्रान्ते च वा। समुल्लेख्य क्षुत्त्वा च वा, समुल्लेखा दन्तान् विघृष्य च वा, समुल्लेखानावनान्ते च वा, समुल्लेख्याञ्जनान्ते च वा, समुल्लेख्य निद्रान्ते च वा। क्षुत्त्वा दन्तान् विघृष्य च वा, क्षुत्त्वा नावनान्ते च वा, क्षुत्त्वाजनान्ते च वा, क्षुत्त्वा निद्रान्ते च वा। दन्तान् विघृष्य नावनान्ते च वा, दन्तान् विघृष्याञ्जनान्ते च वा, दन्तान् विघृष्य निद्रान्ते च वा। नावनान्तेऽञ्जनान्ते च वा, नावनान्त निद्रान्ते च वा। अञ्जनान्ते निद्रान्ते च वति प्रायोगिकधूमं पिबेत् ; दिवसे एव न तु रात्रौ, रात्रेस्तत्तत्काले दोषोद्रेकाभावात्। सः कककालत्वस्वभावेन तु दोषविशेषकोपः स्यादेव स च स्वाभाविक एव न धमेन प्रशाम्यति इत्यर्थः। स्नहिके वेकमिति–स्नैहिकधूमम् एकमेवार्थात् तत्कालं व्याप्य पिबेत् । स्नैहिकधूमपानकाला हि स्नानादिकास्तेषामेककालमित्यर्थः । वैरेच्यं त्रिश्चतुरिति-त्रयश्च चत्वारो वा वारा इति त्रिश्चतुरिति, न त्रीश्चतुरो वारान् । विरेच्यदोपबलापेक्षया वैरेच्यं बरेचनिकघूमं पिबेत् । वैरेचनीयधमस्याप्यष्टौ स्नानाद्य त्तरकालास्तेषां मध्ये त्वेककालमित्यर्थः ॥१४॥
अटसु कालेब्वेकस्मिन्नेकस्मिन् दिवसे यात्मन् धूमे यावान् यावान् पानकालनियमस्तं दर्शयति-परमित्यादि। कालेजु स्नानादिकाले। योगे प्रायोगिक धूमे । स्नैहिके त्वेकमिति-स्नैहिकधूम एकमेव कालं व्याप्य धूमं पिबेदिति योज्यम् । त्रिचतुरिति-वैरेच्ये दोष
For Private and Personal Use Only