________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः
सूत्रस्थानम् ।
२६६ तत्र श्लोकाः। यतो यावन्ति यद्रव्यैर्विरेचनशतानि षट् ।
उक्तानि संग्रहेणेह तथैवैषां षडाश्रयाः ॥ द्रव्यमासादयामः प्राप्नुमस्तदा कस्ततोऽन्यदिच्छदुपधारयितुमुपदष्टुं वा शिष्यभ्यः? को जनस्ततस्तथागुणयुक्तात् सबकम्मेकरणसमर्थादेकस्माद द्रव्यादन्यत् भिन्नमनेककर्मकरणसमर्थमनेकद्रव्यं शिष्येभ्यो बहु कर्म कर्त्तमिच्छत्युपधारयितुम् अभ्यासयितुम् उपदेष्टुं वा इच्छति । एतेन सर्वकम्मकरणसमथमेक द्रव्य नास्ति, परन्तु वहूनि द्रव्याणि जीवनादेप्रकककर्मकरणसमर्थानि जीवनहणादानेककर्मकरणसमर्थानि चान्यानि बहूनि द्रव्याणि बहुकम्मकरण समथञ्चकमपि द्रव्यं भवतीति सूचितम् । तेनैवैतदप्युक्तं भवति, य एते पञ्चाशन्महाकषाया उपदिष्टास्तेषां दशदशावयविकखे घटकानां जीवकादीनां कषायवं जीवनीयादिखञ्च समुदायस्य महाकषायवं जीवनीयादिखञ्च । न खेकशः पृथक्वदशायां गुड़शर्करादीनां कषायखं लबणस्य कपाययोनिखाभावेन यथा कपायवाभाव इत्यभिप्रेत्य पञ्चाशन्महाकपायाः पञ्च कपायशतानीत्युक्तमिति बोध्यम् ।।१२।१३ ॥ ___ अध्यायाथेमुपसंहर्त माह-तत्र श्लोका इत्यादि । षड्विरेचनशतानीत्यादुरदे शानां पण्णामुपसंहारस्य तेषां निर्देशेनैव शापनाल्लभ्यते न ह्य देशं विना निर्देशोपदेशज्ञानमिति, न पृथगुद्दे शोपसंहारवचनमाचाव्येण निवद्धमिति । अथात इत्यादिनकेन श्लोकेनाध्यायारम्भः। ततो द्वाभ्यां पडुद्द शाः। ततः एकेनाद्योदेशविवरणप्रतिज्ञा। तदनन्तरं यतो यस्माद, यस्माद्विरेचनद्रव्यमदनफलादिकात ऽन्यदिच्छेदुपदेष्टुमुपधारयितुं वा शिष्येभ्य इति । यत्र बहुद्रव्याण्येकैकजीवनीयादिकार्यकरणसमर्थानि भवन्ति तथैकमेव द्रव्यमनेकजीवनीयादिकार्यकरणसमथमस्ति, तत्रैकमेव द्रव्यं बहुकाय्यकर्तृ शिष्येभ्य उपदेष्टुम् उपधारयितुञ्च युज्यतेऽल्पप्रयत्नबोध्यत्वादल्पप्रयत्नधार्यत्वाच्च, न बहून्येककार्यनियतानि बहुप्रयासोपपाद्यत्वाद् बहुप्रयासबोध्यत्वाद् बहुप्रयासधार्यत्वाच्च ; कार्यञ्च जीवनवृहणायु भयोरपि पक्षयोरविशिष्टमिति वाक्याथः। तथागुणयुक्तमनेकजीवनीयादिकार्यसमर्थम् । तयागुणयुक्तत्वमेव विवृणोति यत् सर्वकर्मणां जीवनीयादीनां करण समर्थं स्यात्, ततो बहुकार्यकारकादेकस्मादन्यद् बहु प्रतिनियतकर्मकारकं क इच्छेत् ? न कोऽपीच्छेदित्यर्थः । उपधारयितुमावर्त्तनेन स्मृत्यारूढ़ कर्तुम् । कस्तत इत्यस्यादौ तत इत्यध्याहार्यम् ॥ १२॥१३ ॥
चक्रपाणिः–अध्यायार्थसंग्रहमाह-यत इति। यतो मदनफलादेः । यावन्ति त्रयस्त्रिंशदयोगशतमित्यादीनि। यैव्यैर्विरेचनशतानि पडिति-तैरेव मदनफलादिभिर्मिलितैः यदुक्तमिति
For Private and Personal Use Only