________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरक संहिता |
[ आरग्वधीयः
२३२
कुष्ठानि कृच्छ्राणि नवं किलासं सुरेन्द्रलुप्त किटिमं सदद्रु | भगन्दराशस्यपचीं सपामां हन्युः प्रयुक्तास्त्वचिरान्नराणाम् ॥२॥ कुष्ठं हरिद्र सुरसं पटोल' निम्बाश्वगन्धे सुरदारु शिशुः । ससर्षपं तुम्बुरुधान्यवन्यं चण्डाश्च चूर्णानि समानि कुर्य्यात् ॥ तैस्तपिष्टैः प्रथमं शरीरं तैलाक्तमुद्वर्त्तयितुं यतेत । तेनास्य कण्डूः पिडकाः सकोठाः कुष्ठानि शोफाश्च शमं ब्रजन्ति ॥ ३ ॥
-
कुष्ठामृतासङ्गकटकटेरीकाशीसकम्पिल्लकमुस्तलोधाः । सौगन्धिकं सर्जरसो विङ्ग मनःशिलाले करवीरकत्वक ॥
Acharya Shri Kailassagarsuri Gyanmandir
गृहधूम आगारधूमः एला स्थूलैला, काशीसं पुष्पकाशीस, सर्जी धूनक इति । अचिरान्नराणामित्यन्तमेकं वाक्यं षट् च योगाः ॥ २ ॥
गङ्गाधरः- कुष्ठमित्यादि - त्रजन्तीत्यन्तमपरं वाक्यं, योगश्चैष सप्तमः पञ्चदशभिद्रेव्यः कुष्ठादितक्रान्तः । अत्र तुम्बुरु स्वनामख्यातं, तदभावे धान्यकस्य द्विभागः पुनरुक्तत्वात् । वन्यं कैवर्त्तमुस्तकं, चण्डां शङ्खपुष्पीं, सव्र्व्वश्चान्यत् स्पष्टाथम् || ३ ||
गङ्गाधरः- कुष्ठेत्यादि- शान्तिमित्यन्तमेकं वाक्य, योगश्च कः । एषोऽष्टमचतुद्दशभिः कुष्ठादि-करवीरकत्वगन्तेद्रव्यैः । अमृता गुड़ची, सङ्गस्तुत्थकं,
पीतवर्णा गोपित्तपीताः । परमत्यर्थं सिद्धा:; यद्यपि सव्र्व्वत प्रयोगा महर्षिप्रणीताः स्वविषये सिद्धास्तथापीह बहूनां दुश्चिकित्स्यानां रोगाणामाशुहरणात् परं सिद्धा इत्युच्यन्ते । चूर्णानि च प्रदेहाश्च चूर्ण प्रदेहाः, यदि वा चूर्णीकृतानां प्रदेहाश्चूर्णप्रदेहाः, प्रदेहो लेपः, प्रदेहताकरणम्चैषां योगानां कुष्टहरगोमूत्रगोपित्तादिना बोद्धव्यम् । सुरेशलुप्तमिन्द्रलुप्तं, कुष्ठग्रहणेन लब्धानामपि किटिमपामादीनां पुनरभिधानं प्रयोगाणां विशेषेण तदुद्धरणशक्तिख्यापनार्थम् ॥ १२ ॥
चक्रपाणिः तुम्बुरु स्वनामप्रसिद्ध, वन्यं कैवर्त्तमुस्तकं, चण्डा चोरपुष्पी, प्रथममिति तैलाक
For Private and Personal Use Only