________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः सूत्रस्थानम् ।
१३६ उक्तं तावदनपवादंम् परन्त गुणा द्विविधाः सहजाः संसर्गजाच, तत्र सहजाः समवायिकारणीभूतद्रव्यगुणारब्धा इन्द्रियेषु भूतगुणाः शब्दादय. शरीरे च ते गुळदयश्च परखादयश्च साधारणाः, मनसि सत्त्वरजस्तमांसि प्रकृतिभूतानि तदारब्धानि सत्त्वादीनि ब्राह्मादिरूपाणि तथाणुखमेकखञ्च द्वौ साधारणौ गुणो । संसर्गजास्तु खल्वात्मनि ये बुद्धप्रादयोऽनभिव्यक्तास्ते सूक्ष्मदेहस्थमनःस्थाभ्यां महदहङ्काराभ्यां विद्याऽविद्याभ्यां सहेकीभूय सूक्ष्मदेहस्थमनसि विद्याऽविद्याबुद्धयादिरूपेण परिणम्यमाना वर्तन्ते । ते च पुनः स्थूलशरीरस्थमनःस्थाभ्यां महदहङ्काराभ्यां विद्या विद्यारूपाभ्यां स्थूलाभ्यां सहकीभूय विद्याऽविद्याबुद्धयादि -रूपेण परिणम्यमानाः स्थूलदहस्थमनसि वन्ति । ते चेन्द्रियार्थसन्निकर्पजाताः श्रावप्यादिरूपेण व्यपदिष्टा अस्मिन मनसि वत्तन्ते। इत्यत इन्द्रिये च शरीरे च वर्तन्ते इति प्रोक्त ब्राह्मार्षादिकायसंसर्गाद्धि मनो ब्राह्मादि भवति । तथा चात्मनश्चेतनात् एषा चेतना मनसि। बुद्धितो विद्याऽविद्याधीधृतिस्मृत्यहङ्ककाररूपा बुद्धिः, इच्छात इच्छा, प्रयत्नतः प्रयत्नः, सवात् मुख, रजस्तमोभ्यां द्वेषदुःखे भवतः। न च शब्दादय आकाशादिगुणा इवात्मनो बुद्धीच्छादयो गुणाः सहजाः। आकाशादीनि हि भूतानि सगुणान्येव जातानि, आत्मा तु नित्य एव निगुणो निष्क्रियः पूर्वम् । मनःसम्बन्धन सक्रियः सन चेतनादिकान गुणान मनसि जनयित्वा तच्च तनादिभिरुपचरित एव सगुण उच्यते न तु वास्तवम् । स च समना आत्मा पञ्चभूतपञ्चबुद्धीन्द्रियाणि च सूक्ष्मदेहमारभमाणानि सूक्ष्मदेहिनः पुरुषस्य परलोकगामिद्रव्याणि भवन्ति, तेषु च मध्ये आत्माधिष्ठितसरवाश्रिता बुद्धीच्छादयश्च निश्चेष्टाः समवायिन एव हेतवो गुणाख्या भवन्ति पञ्चभूताश्रिताश्च शब्दादयस्तथाविधा गुणा एव मनोमात्राश्रितावणुबैकले गुणौ तथेन्द्रियाश्रितो एवं .पुनस्तथाविधसूक्ष्गशरीरिपुरुषः शुक्रशोणितमात्राहारजरसगतानि पञ्चभूतानि च चतुर्विंशतिकेऽस्मिन राशिपुरुषे समवायिकारणीभूतद्रव्याणि तत्तदाश्रिताश्च बुद्धग्रादयः शब्दादयो गुदियः परसादयश्च निश्चष्टाः समवायिनो हेतव इति ते गुणाः ।
अथात्र सूक्ष्मदेहस्थानि सत्वेन्द्रियाणि समवायिकारणान्यपि पुरुषेऽस्मिन न किञ्चित् कार्यमारभन्ते परन्त्वेषामस्य पुरुषस्योतपत्तावुपपादकत्वमात्र न तु
मनु यदि चैतन्यवानात्मा, तदा कदाचित् ज्ञानवान् कदाचिदज्ञ इत्यनित्यः स्यादिस्याह, नित्य इति ।-नित्यस्याप्यात्मनो ज्ञानमनित्यमू , न च धम्मानित्यत्वे धर्मिणोऽप्पनित्यत्वम् । न याकाशगुणशब्दानित्यत्वेऽप्याराशस्याप्पनियत्वम् इति भावः। नित्य स्वचामना छपरा
For Private and Personal Use Only