________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३३
१म अध्यायः
सूत्रस्थानम् । जनिती प्रवृत्तिनिवृत्तिलक्षणप्रयत्नौ चात्मन एवेति बोध्यम् । अत्राह चावाकः"आरम्भनित्तिलिङ्गको हीच्छाद्वषो पार्थिवादिदेहेष्वपि चेष्टा चेष्टारूपप्रकृत्तिनिवृत्तिमत्त्वादिच्छाव पावपि वर्तेते तो ज्ञस्यैव भवत इत्यतो भौतिकदेहादिरपि ज्ञो भवतीति ।” तन्न, परदिनादिष्वारम्भनिवृत्तिदशनाद्भौतिकदेहादिप्रवृत्तिनिटत्तयोः प्रयत्नजन्यवादप्रयत्नखात् । नन्विच्छाद्वेषजन्ये प्रवृत्तिनिवृत्ती प्रयत्नः शारीरप्रवृत्तिनिवृत्ती तु क्रिया न प्रयत्न इत्यत्र को नियम इत्यत उवाच “नियमानियमौ तु तद्विशेषको इति ।” तयोरिच्छाद्वेषजत्तिनिवृत्तयोः प्रयत्नव तज्जन्यशारीरमत्तिनिवृत्त्योः क्रियासमित्येतयोविशेषको भेदको चेतनाच तनौ नियमो। अच तनचेतनावनियमौ चेतने हि प्रवृत्तिनिवृत्ती प्रयत्नाख्ये अचेतने हि क्रियाख्ये इति तत्प्रयत्नजनको पुनरिच्छाद्वषो चेतनस्यैव न वचेतनस्येति शरीरस्य नेच्छाद्वेषो तयोर्जनकबुद्धिरपि चेतनस्यैवेति न बचे तनयोः शरीरमनसोश्चेतनपारतत्रात् स्वकृतकर्मणां फलभोगाय पुनः पुनरभ्यागमाच न मनसो बुद्धि रिति । परिशेषादात्मन एव बुद्धिरिच्छादयश्चति । अत्र ब्रुवते। बुद्धेरिच्छादिजनकखवत् सुखदुःखजनकखेनात्मगुणख बुद्धिजन्येच्छाद्वषयोस्तज्जप्रयत्नस्य तज्जयोः सुखदु खयोश्चात्मनित्तिनोपपद्यत शरीरे व्याधिसद्भावदर्शनात् । व्याधिर्हि दुःखं तजनिकयोरिच्छाद्वेषजप्रवृत्तिनिवृत्तयोः प्रयत्नवं तज्जन्ययोर्वाङ्मनःशरीराणां प्रवृत्तिनिवृत्त्योश्च क्रियावमित्येतयोर्विशेषको तु चेतनाधिष्ठितानधिष्ठितशरीररूपो नियमानियमौ । चेतनाधिष्ठितशरीरे हि प्रवृत्तिनिवृत्ती प्रयत्न उच्येते, चेतनानधिष्ठितशरीरे तु क्रियोच्यते इति तज्जनकाविच्छाद्वषौ च शरीरे तज्जनिका बुद्धिरपि शरीरे वर्तते। द्रव्ये स्वगुणपरगुणोपलब्धेरिति चेन। रूपादीनां यावद द्रव्यभावित न शरीरस्य भूतविकारखात् । ननु घटादौ श्यामे पाकजगुणान्तरोत्पत्तभौ तिकेऽपि शरीरेऽभूतगुणा बुद्धग्रादयो भवन्ति इति चेन्न पाकजानां गुणानां विरोधिगुणसिद्धरिष्टापत्तेः। किश्च शरीरविशेषगुणानां शरीरव्यापित्वेन केशनखादिषु सुखदुःखाभावेन गुणाभावाच न बुद्धिः शरीरगुण इत्यत्राह। वपर्यन्तख शरीरस्य न तु केशनखादिपर्यन्तख न हि केशेऽस्ति खगित्याहुश्चैतन्यस्य तत्रानुपलब्धः। शरीरगुणवैधाच न बुद्धिः
कारण, सुखानामिति सुखपदाभिधेयानाञ्च संगृहीतं, तत् किमिदं रोगाभावानां बहुत्वञ्च निदिध्य रोगबहुत्वादेव बोद्धव्यम् , इदमेव ह्यभावानां बहुत्व यन्निपिध्य भावबहुत्वम् ।
For Private and Personal Use Only