________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [दीर्घजीवितीयः एकैकमेकैकमुनिर्यदीयं मतं समाश्रित्य चकार शास्त्रम् । जयत्यसौ सोऽखिलशास्त्रविद्या-कल्पद्रुमः सर्वकलोदयखात् ॥
व्याख्यायतेऽतिविशदं मया चरक-संहिता।
यत्नेन कविरत्नेन श्रीमद्गङ्गाधरेण तु ॥ अथ खलु सुकृतदुरितनिदानकसुखदुःखमोक्षनिदाननिखिल कलमुख्यचरमपरमानन्दमयमोक्षमुख्यप्रयोजनसाधनधम्मोत्पादनराजसतामसमानससकलमलविशोधन विधिविहितकाचरणमूलयथाभीष्टधनगणसाधनकामनासिद्धौ परमसाधनमेव मानुषिकादिवैशेषिकदेह विधारणं तदपि दीर्घदीर्घतरजीवितमूलकमित्येव मनसि निहिताकूतो विधूतभ्रमसंशयवितण्डः पण्डिताभियुक्तो युक्तोपलब्ध्युपलब्धत्रैकालिकत्रैलोकिकसकलतत्त्वो महातपा मुनिवरचरको भगवदात्रेय-पुनर्वसूपदिष्टायुर्वेद-व्यास-भगवन्मुनिवराग्निवेश-विततायुवेद-तन्त्र प्रतिसंश्चिकीर्षयाऽतिविपुलस्थूलधीभिषजां हृदये विधारणाय परमानुजिघृक्षया विशद-प्रधुर-प्रसाद-गुणगणोज्ज्वल-वर्णपदमुक्ताफलजालेरशेषविशेषेणाखिलार्थतत्त्वसूत्रेणेनं चिन्तामणिदुरमणिकान्तकान्ततरलविहारहारं शारीरमानसागन्तुदोष-दृषित-धातुवैषम्य न-सौम्याग्नेय-विकार-निकरोपहत-विकल-कलेवर-चेतसां स्वास्थ्यसंस्थापनोत्पादनार्थमतुलनिर्मलकरुणाईचेतसाऽग्रन्थीत् ।
तं बहुधा सुविचिन्त्य रविकान्तमिवानवशेषाद भाष्यम् । चिन्तामणिमयतरलं शेषभाषितमप्याद्यमस्य ॥
पातालमहाभान्यवरकप्रतिसंस्कृतैः । मनोवाक्कायदोषागां हऽहिपतये नमः ॥ नरदत्तगुरूद्दिष्ट चरकानुगामिनी।
क्रियते चक्रदत्तेन टीकायुर्वेददीपिका ॥ सभ्याः! सद्गुरुवाकसुधा तिपरिस्फीतश्रुतीनस्मि वो नाल तोषयितुं पयोदपयसा नाम्भोनिधिस्तृप्यति । व्याख्याभासरसप्रकाशनमिदं त्वमिन् यदि प्राप्यते
क्वापि क्वापि कणो गुणस्य तदसौ कर्णे क्षणं दीयताम् ॥ ____ इह हि धर्मार्थकाममोक्षपरिपन्थिरोगोपशमाय ब्रह्मप्रभृतिभिः प्रणीतायुर्वेदतन्त्रवतिविस्तरत्वेन सम्प्रति वर्तमानाल्पायुमै धसां पुरुषागां न सम्यगाधिगमः, तदनधिगमाञ्च तद्विहितार्थानामननुष्ठाने तथैवोपप्लवो रुजामिति मन्वानः परमकारुणिकोऽत्रभवानग्निवेशोऽल्पायुम्धसामपि सुखोपलम्भार्थ नातिसंक्षेपविस्तरं कायचिकित्साप्रधानमायुर्वेदतन्त्र प्रणेतुमारब्ध
For Private and Personal Use Only