________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९श अध्यायः सूत्रस्थानम् ।
११४३ श्लाघमाना विशिखारथ्यान्तरमनुचरन्ति कर्मलोभात्, श्रुत्वा च करयविदातुर्य्यमभितः परिपतन्ति, संश्रवणे चास्यात्मनो वैद्यगुणानुच्चैर्वदन्ति, ते च यस्य प्रतिकर्म कुर्वन्ति तस्य च दोषान् मुहुर्मुहुरुदाहरन्ति, आतुरमित्राणि प्रर्षणोपजल्पोपसेवादिभिरिच्छन्त्यात्मीकर्तुम्, अल्पेच्छुताश्च प्रात्मनः ख्यापयन्ति । कर्म चासाद्य मुहुर्महुरवलोकयन्ति दादयेणाज्ञानमात्मनः प्रच्छादयितुकामाः, व्याधिश्चापावतयितुमशक्लवन्तो व्याधितमेवानुपकरणमपचारिकमनात्मवन्तमुपदिशन्ति, अन्तगतञ्चैनमभिसमीक्ष्यान्यमाश्रयन्ति देशमपदेशमात्मनः विशिखान्तरं रथ्यां रथ्यां गला रथ्यान्तरमनुचरन्ति । तत्र कुत्रचित् कस्यचिदातुर्य शृणोति, श्रुखा च तदातुर्यमभितस्तस्य गृहस्य चतुषु पाश्वेषु परिपतन्ति परिभ्रमन्ति। संश्रवणे च तेषामातुरस्यात्मनां श्रवणं यथा स्यात् तथात्मगुणान् स्वस्य वैद्यगुणान चिकित्सासु दाक्ष्यादिगुणानुच्चैवेदन्ति । यथोत्तरमातुरस्यामात्यो वा तद्वाक्यं श्रोतुमहे ति। ते च वैद्या यदि कस्यचित् व्याधिः तस्य चिकित्साकर्म प्राप्य कुर्वन्ति यदि प्रतिकर्मसिद्धिं न कत्तु प्रभवन्ति तदा तस्यातुरस्य दोषान् दोषाभावेऽप्युदाहरन्ति । नायमात्मवान कुपथ्यसेवी चाथवा कृपणोऽर्थव्यये भेषजविधानार्थमित्येवमादीन् । एवं तस्यातुरस्य मित्राणि प्रहर्षणकम्मेणा उपजल्पनकम्मेणोपसेवनकम्मेणा चैवमादिभिस्तोपामोदसमूहेनात्मीकत मिच्छन्ति। चिकित्सा विधाने चाथ प्राप्तावल्पार्थकाङ्क्षाञ्च ख्यापयन्ति। ते च यस्य चिकित्साकम्म प्राप्नुवन्ति प्राप्य कम्म खल निजस्य तत् कम्सग्यज्ञानं प्रच्छादयितुकामा गोपयितुकामा दाक्ष्येण तत्कम्मणि दक्षताव्यञ्जकेन चतुरताधम्मेण मुहम्मु हुरितस्ततोऽवलोकयन्ति । केऽपि तस्व तत्कम्र्मण्यज्ञानं बोद्ध न यथा प्रभवेयुः। यदि तस्य व्याधिम अपावत्तेयितुं न शक्नुवन्ति तदा तं व्याधितमनुपकरणमर्थव्ययासमथ भेषजकरणाक्षमपपचारकारिणमनात्मवन्तमित्येवमन्यत्रोपदिशन्ति.। यदि चायमातुरोऽन्तं गच्छति तदनं मृतं दृष्ट्वात्मनो निजस्यापदेशं तद्देशमपवज्ज्जेनं इत्युच्यते लोके ; राज्ञां प्रमादादिति राज्ञा हि ते कुवैद्याः शासनीयाः । विशिखा रथ्या, किंवा कर्ममात्रम् ; संश्रवणे चास्येत्यातुरस्य श्रवणयोग्ये प्रदेशे ; अन्तगतमिति मुमूर्षुम् ; अपदेश
For Private and Personal Use Only